________________
भाग्यम् उ०७ सू०५
साम्भोगिकस्याऽसाम्भोगिककरणे विधिः ११ पूर्व निम्रन्थमधिकृत्य सांभोगिकस्य प्रत्यक्षं तत्समुखं विसांभोगिककरणे विधिरुतः, सम्प्रति निम्रन्थीमुद्दिश्य सांभोगिकायाः परोक्षम्-तस्या अनुपस्थिती विसांभोगिककरणे विधिमाह-'जाओ णिमांयीभो वा' इत्यादि ।
सूत्रम-- जाओ णिग्गंधीओ का णिगंथा या संमोइया सिया, नो पहं कप्पइ पञ्चक्र पाडिएक्कं समोइयं विसंभोइयं करित्तए, कप्पइ हं पारोक्वं, पाडिएकं संभोइयं विसंभोइयं करित्तए, जत्थेव ताओ अप्पणो आयरियउबझाए पासेज्जा तत्व एवं वएज्जाअहं णं भंते ! अमुगीए अज्जाए सर्टि इममि कारणमि पारोक्खं पाडिएक्कं संभोडर्य विसंभोइयं करेमि । सा य से पडितप्पेज्जा एवं से नो कप्पड़ पारोक्खं पाडिएक्क संभोइयं विसंभोइयं करित्तए, सा य से नो पडितप्पेज्जा, एवं से कप्पइ पारोक्खं पाडि एक्कं संभोइयं विसंभोइयं करिलए । सू०५॥
छाया-या निम्रन्थ्यो वा निप्रथा चा सांभोगिकाः स्युः, नो खलु कल्पते प्रत्यक्षं प्रत्येक साम्मोगिकी घिसंभोगिकों कर्तुम् , कल्पते बलु परोक्ष प्रत्येक साम्भोगिकी विसांभोगिकी कर्तुम् , यत्रेय ता यात्मनः--आचार्योपाध्यायान् पश्येयुः तष एवं वदेत् मई बलु भदन्त ! मुक्था आर्यया सार्द्धम् अस्मिन् कारणे परोक्षं प्रत्येक सांभोगिकी विसामोगिकी करोमि । सा च तस्याः प्रतितपेत् , पवं तस्थाः नी करूपते परोक्ष प्रत्येकं सांभोगिकी विसांभोगिकी कत्तम् । सा च तस्याः नो प्रतितपेत् । पर्व तस्याः कल्पते परोक्ष प्रत्येक साम्भोगिकी विसांभोगिकी कर्तुम् ।। सू० ५ ॥
भाष्यम् - 'जाभो णिग्गंधीओ वा णिग्गया वा' याः काश्चन निर्मन्ध्यः श्रमण्यः निम्रन्थाः श्रमणा वा 'संभोइया सिया' साम्भोगिकाः स्युः-भवेयुः, तेषां स्यानां मध्ये निर्मन्धीनाम्, अत्र निरन्थीपदस्य पूर्व प्रयुक्तत्वात् , 'नो ण्ई कप्पइ पञ्चक्खं पडिएकं संभोइयं विसं. भोइयं करित्तए' नो खलु कल्पते प्रत्यक्षं प्रत्येक साम्भोगिकी विसांभोगिकी कर्तुम् । ताप्सां श्रमणीना नो कथमपि कल्पते प्रत्यक्ष तस्याः संमुखमित्यर्थः प्रत्येकम् एकैकस्याः संयत्याः प्रत्यक्षरूपेण सांभोगिकी -- भक्तपानादिव्यवहारवती श्नमणी विसांभौगिकी संभोगदिनां परित्याजितभोजनादिव्यवहारां कर्तुम् । तर्हि कथं कल्पते ! इत्याह-'कप्पइ पई पारोक्ख पाडिएक्कं संमोइयं विसभोइयं करित्तए' कल्पते खलु परोक्ष प्रत्येकं साम्भोगिकी विसांभोगिकी कर्तुम् . कल्पते परोक्षं-परोक्षरूपेण तदनुपस्थिती प्रत्येक सांभोगिकी विमांभोगिकी कतम् । तद्विधिमाझ्—'जत्येव तायो अप्पणो आयरियउवज्झाए पासेन्जा' अथ यत्रैव स्थल नाः आत्मनः स्वसंघाटकस्य माचारोंपाध्यायान् -आचायांन् -गच्छनायकान् उपाध्यायान् वा पश्येयुः 'तत्व एवं वएज्जा' तवैव स्थले तासु मध्ये एका एवम् वदयमाणप्रकारेण वदेत् । किं वदेदिस्याह-'अहंगं' इत्यादि ।
१२ ।