________________
१७०
व्यवहारसूत्रे
?
'अहं णं ते!" महं खलु भदन्त ! 'अमुगीए अजाप सर्द्धि इमंमि कारणमि' अमुक्या - निर्दिष्टनान्या आर्यया सार्द्धम् अस्मिन् कारणे अतिचारादिरूपे 'पारोक्खं पडिए संभो इयं विसंभोइयं करेमि परोक्षं परोक्षरूपेण तदनुपस्थितौ भवत्पार्श्वे, न तु तत्संमुखं, प्रत्येकम् एककेत्यर्थः सांभोगिकी विसांभोगिकीं करोमि । मथ साध्वीनाम् एवं प्रकारकं वचनं श्रुत्वा आचार्योपाध्यायास्तदुक्तं तस्याः कथयन्ति कथिते सति यदि 'साय से पडितप्पेज्जा' सा च संप्राप्तदोषा 'से' तस्याः कथने प्रतितपेत् सत्प्रदत्तदोषविषये परितापं कुर्यात् पश्चा तापवतौ भवेदित्यर्थः ‘सत्यं दुष्ठु मया कृतं नैवं मम कर्त्तुं युज्यते' इत्येवं यदि मिथ्यादुष्कृत दानेन पश्चातापं कुर्यात् । यदि पापस्थानं न सेवितं भवेत्सदा असप्तदाख्यानमित्युक्त्वा प्रत्याख्यायेत् तत्कथनं निराकुर्यात् माचार्योपाध्यायेभ्यस्तदकरणे विश्वास कारयेदित्यर्थः ' एवं से नो कपर पारोक्वं पाडि एक्कं संभोइयं विसंभोश्यं करिसए' एवं सति 'से' तासां समुदा यस्य नो कल्पते परोक्षं प्रत्येकं सांयोगिकीं विसांयोगिकी कर्तुम् । 'सा य से नो पडित पेज्जा' सा च तासां कथने नो परितमेत् अथ यदि सा श्रमणी तत्कथने मिध्यादुष्कृतदानादि न समाचरेत् एवं से कप्पर पारोवस्त्रं पाडिएक्कं संभोइयं विसंभो करितए' एवं स्थितौ तासां कल्पते परोक्ष प्रत्येकं सांयोगिकी विसांयोगिकी कर्त्तुं कल्पते इति पूर्वेण सम्बन्धः, एवं रीत्या करणे आचार्योपाध्यायास्ताभ्यो न कमपि उपालम्भं प्रयच्छन्ति ॥ छात्र परोक्षप्रत्यक्षविषये शङ्कापूर्वकं समाधत्ते भाष्याकरः – 'णिग्गंथाण य' इत्यादि । गाथा - " निर्मााण य पच्चक्खं परोक्खं संजईण किं ।
P
णिग्गंथा सहणं कुज्जा, असड़ा सा य भंडप ॥ १ ॥
छाया - निर्भग्थानां च प्रत्यक्ष परोक्षं संयतीनां किम् ।
निर्मन्थाः सहनं कुर्यात् व्यसहा सा का भण्डयेत् ॥ १ ॥ अयं मायः - - मत्राशङ्कते - संयत संयतीनां विषये विपर्ययेण कथने किं प्रयोजनम् ! | उत्तरमाह-संयताः सहनशीला भवन्ति परिशीलितशास्त्रत्वात् संयत्यश्व न तथा सहनशीला भवन्ति स्त्रीस्वाभान्यात्, ततस्ताः कुपिताः सत्यः भण्डयेयुः धर्मस्य, संयत संयतीनां च भण्डनां कुर्युरतोऽत्र विपर्ययेण प्रोक्तमिति ॥ ०५ ॥
पूर्व निर्मन्थीनां सांभोगिकीनां विसाम्भोगिककरणे विधिः प्रदर्शितः, अथ निर्मन्थानां स्वशिष्याकरणनिमित्तं निर्मन्ध्याः प्रब्राजननिपेधमाह - 'नो कप्पड़' इत्यादि ।
सूत्रम् - नो कष्पद नियाण निधि अप्पणो अद्वार पन्यावेत्तए वा, मुंडावेच या सेहावेत्तए वा, उवडावेतए वा, संभुंजितए वा संवसित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दितिए वा धारितए वा ॥ सू० ६ ॥