________________
माष्यम् उ०७सू० ६-१०
निग्रन्थनिन्थ्योः प्रधाजनषिधिः १७ छाया--नो कल्पते निम्रन्थानां निग्रन्थीमात्मनोऽर्धाय प्रमाजयितुं वा मुण्डाययितुं पा उपस्थाययितु या संभोक्तु घा संवस्तुं वा, तस्या इस्वरिकां दिशं था अनुविश या उद्देष्टुं वा धारयितुं वा ॥ सू. ६॥
भाष्यम् -'नो कप्पइ णिग्गंयाणं' नो कल्पते निम्रन्थानाम् 'निगर्थि' निर्मन्थीम् 'अप्पणो अढाए' आत्मनोऽर्थाय-स्वस्य शिष्याकरणाय 'इयं मम शिष्या भविष्यतो'-तिबुद्धचा 'पन्यावेत्तए वा प्रमानयितुं बा--सामायिकारोपणेन प्रवज्या दातुवा, 'मुंडावेसए वा' मुण्डापरितं या-लोचादिकरणेन मुण्डितां कत्तुं वा, 'सेहावेचए वा' शिक्षयितुं वा-ग्रहणासेवनशिक्षा दातुवा, 'उवद्यावेत्तए वा' उपस्थापयितुं वा-छेदोपस्थापनचारित्रे आरोपयितुं वा 'संसुजिताए वा' संभोक्तु वा द्वादशविधसंभोगानां मध्येऽन्यतमं संभोगमाचरितु या भकपानाचादानप्रदानरूपं व्यवहारं कर्तुमित्यर्थः, 'संवसित्तए वा' संवस्तु वान्तया सह वास कर्त्तम्-एकत्र स्थात न कल्पते । तथा-'तीसे इत्तरिय दिसं वा' तस्याः संयत्या इत्वरिकाम्-अल्पकालिका दिश प्रवतियादिपदवीम् 'अणुदिसं वा' अनुदिशं वा-यावज्जीविका पदवी वा 'उहिसिचा वा धारित्तए वा' उद्देष्टुम्-अनुज्ञातुं वा धारयितुं वा न कल्पते ॥ सू०६॥
पूर्व निर्ग्रन्थानां स्पनिमें तं नियिा प्रवासनादिमियः कवितः, सम्प्रति अन्यप्रवत्तिन्यादिनिमित्तं तत्कल्पते, इति विपर्यये सूत्रमाइ-'कपइ णिग्गंथाणं' इत्यादि ।
सूत्रम्-कप्पा णिग्गंयाणं णिमाथि अन्नासिं अट्ठाए पन्वायत्तए वा, डावेना वा, सेहावेत्त वा, उपहावेत्तए वा, संजित्तए वा, संवसित्तए चा, तीसे इत्तरियं दिसं वा, अणुदिसं वा, उदिसित्तए वा, धारित्तर वा ॥ ०७॥
छाया-कल्पते निर्मन्थानां निग्रन्थीम् अन्यासामर्याय प्रवाजयितु वा, मुण्डारवित वा, शिक्षयितुषा, उपस्थापयितु वा संभोक्तु षा, संषस्तु षा, तस्या इस्वरिकां विशं वा, अनुदिशं षा उद्देष्टु वा धारयितु षा ।। ० ७ ॥
भाष्यम् –'कप्पइ णिग्गंधाणं' कल्पते निर्ग्रन्थानाम् 'णिग्गयि' निम्रन्थीम् 'अन्नासि अहाप' अन्यासामर्थाय, तत्र अन्यासाम् प्रवर्तिन्यादीनाम् माय-प्रयोजनाय. एता एलस्पा उपमहं करिष्यन्ती - त्यभिप्रायेण, न तु स्वात्महितायेत्यर्थः, 'पवावेत्तप वा' इत्यादि सर्व पूर्ववदेव व्याख्येयम् ।। सू० ७ ॥
निम्रन्थानां निम्रन्थीविषये प्रवाजनादिविधिरुक्तः, सम्प्रति निर्गन्थीनां निर्मविषये अन्तिपेषमाह-'नो कप्पई' इत्यादि ।
सूत्रम् –नो कप्पर जिग्गथीण णिगय अप्पणो अढाए पञ्चावेत्तए वा मुंडावेत्तए वा, सेहावेत्तए चा, उवहावेत्तए वा, संभ्रुजित्तए वा, संबसिचए वा, तस्स इतरियं दिसंवा, अणुदिसं वा, उपिसित्तए वा, धारित्तए वा ।। ९० ८ ॥