________________
व्यवहारसूत्रे
छाया -नो कल्पते निर्मन्थीनां निर्प्रन्थमात्मनोऽर्थाय प्रव्राजयितु' वा. मुण्डापवितु वा, शिक्षयितु वा स्थापयितुं यकी का संवस्तु पावस्था इत्यरिकां दिशं वा अनुदिशं वा, उद्देष्टुं या धारयितुं वा ॥ सू० ८ ॥
भाष्यम् - "नो कप्पड़ णिग्गंथों" नो कल्पते निर्मन्थीताम् णिग्गंध' निर्ग्रन्धम् 'अप्पणो अट्टाए' आत्मनोऽर्थाय - आत्मनः - स्वस्थाः प्रयोजनाय 'पञ्चावेत्तम् वा' प्रवानयितुं वा इत्यादि सर्वं पूर्ववदेव व्याख्येयम् ॥ सू० ८ ॥
पूर्व निर्मन्थीनां स्वनिमित्तं निर्प्रन्थस्य प्रव्राजनादि न कल्पते इति प्रोक्तम् सम्प्रति परनिमित्तम्-आचार्यादिनिमित्तं कल्पते इति तद्विपर्यये सूत्रमाह-- ' कप्पर णिग्गंधीणं' इत्यादि । सूत्रम् -- कप्पणिग्गंथीणं णिमर्थ निर्मााणं अद्वाए पचास बा, मुंडाder वा, सेहावेत वा उवद्यावेत्तए था, संजित्तए वा, संवत्तिए वा तहस इचरियं दिलं वा, अणुदिसं वा, उद्दित्तिए वा, धारितए वा ॥ ०९ ।।
१७२
छाया--कम्पते मिर्धन्थीनां निर्भन्धं निबंन्धानामर्थाय प्रन्नाशयितु षा, मुण्डापयितु वा. शिक्षयितु या उपस्थापयितुं षा. संभोक्तुं वा संवस्तुं वा तस्य इत्वरिकां दिशं वा भनुदिशं षा, उद्देष्टुं वा धारयितुं वा ॥ सू० ९ ।।
भाष्यम् - कप्पर निम्गंथीणं' कल्पते निर्मन्थोनाम् 'णिग्गंध' निर्मन्थम् णिग्गंथाणं अहाए' निर्ग्रन्थानां श्रमणांनामाचार्योपाध्यायादीनामर्थाय प्रयोजनाय 'पण्यावेत्तर' वा प्राजयितुं वा, इत्यादि सर्वं पूर्ववत् व्याख्येयम् ॥ सू० ९ ॥
पूर्व स्वनिमित्तं दीक्षादानं निषिध्य अन्यार्थ दीक्षादानमुक्तम्, अन्यार्थे दीक्षादानं दत्वा च यन्निश्रामधिकृत्य दीक्षा दत्ता तदाचार्यादिसमीपे प्रेषणार्थं नियमात्तस्य विहारः कारयितव्यः, इति प्रथमं निर्मन्थोमधिकृत्य बिहार विधिमाह - 'नो कप्पा' इत्यादि ।
सूत्रम्-नो कप्पर णिर्माण विइकिट्टिय दिसं वा, अणुदिसं वा, उद्दिसित्तर बाधारित वा ॥ ० १० ॥
छाया - नो कल्पते निर्मन्थोनां व्यतिष्टां दिर्श था, अनुदिशं था. उद्देष्टुं या, धारयितुं वा ॥ सू० १० ॥
3
भाध्यम् - "नो कप्पड़ णिग्गीण" नो कल्पते निर्मन्थीनाम् "विइकिट्टियं दिसं बा अनुदिसं चा" व्यतिष्टां दूरस्थां दिशं वा अनुदिशं वा तत्र व्यक्तिकृष्टाम् व्यतिकृष्ट दिग् द्विविधा भवति क्षेत्रतो भावतच तत्र क्षेत्रतः क्षेत्रमाश्रित्य दूरदेशरूपा, भावतो दूरसम्बन्धगताचादिरूपा, तत्र संयतस्य- आचार्योपाध्यायरूपा द्विविधा | संयत्याश्च आचार्योपाध्यायप्रवर्त्तिनीरूपा त्रिविधा दिग्भवति, वां क्षेत्रतो भारतश्च विप्रकृष्टां दूरस्थां दिशम् 'अणुदिसं वा' अनुदिशम-विशेषतो विप्रकृष्टां दिशम् " उहिसित्तए वा" उदेदुम् अन्यमन्यां वाऽनुज्ञातुं वादशदिग्ग