________________
भाष्यम् १०७ सू०११-१५ व्यतिपदिग्गमनाधिकरणस्यवशमनविधिः १७३ मनाज्ञा दातुवा, "धारितए वा" धारायितु स्वस्य गमनं स्वीकत स्वस्य गन्तुमित्यर्थः न कल्यते इति पूर्वेण सम्बन्धः । क्षेत्रतो विप्रकृष्टा दिग्-दूरदेशरूपा, तत्र गरछन्तीनां संयतीनां स्त्रीशरीरत्वाद् ब्रहयो दोषा आत्मसंयमविराघनादयो भवन्ति | भावतो विप्रकृष्टा--अन्यगच्छीयाचार्यादिरूपा तत्राधिकरणादिसंभवादिति ॥ सू० १०॥
सम्प्रति निर्मन्यमधिकृत्य विहारविधिमाह-'कप्पइ' इत्यादि ।
सूत्रम्-कप्पइ णिगंथाणं विइगिद्वियं दिसं वा अणुदिसं वा उधिसित्तए वा धारित्तए वा ॥९०११॥
छाया- कल्पते निर्ग्रन्थानां व्यतिकृष्ट दिशं वा अनुविशे या उद्देष्टु वा धारयितुं वा ॥ सू० ११ ॥ - भाष्यम्- 'कप्पई' करुपते 'णिगंयाणं' निम्रन्थानाम् 'विइगिद्वियं दिसं वा' व्यतिकृष्टां दिशं वा-व्यतिकृष्टाम् क्षेत्रतो भावतश्च विपरीता, क्षेत्रतो दूरस्थाम्, भावतोऽन्यगच्छीयाचार्यादिरूपाम् 'अणुदिसं वा' अनुदिशं वा-अतिविपरीताम् 'उधिसित्तए वा धारित्तए वा' उद्देष्टुमनुज्ञातुम् धारयितु-स्वयं गन्तुं वा ।। सू० ११ ॥
पूर्व निर्ग्रन्थानां विप्रकृष्टदिग्गमने विधिः प्रोक्तः, सम्प्रति, विप्रकृष्टप्रसाद विप्रकृष्टाधिकरणजन्यापराधक्षमापने निम्रन्थमधिकृत्य सूत्रमाह-'नो कप्पद णिगंथाणं' इत्यादि ।
सूत्रम् -नो कप्पा निगगंधाणं विइगिहाई पाहुडाई विओसवित्तए ॥०१२॥ छाया-मो कल्पते मिर्ग्रन्यानां व्यतिकष्टागि प्राभृतानि व्यवशयितुम् ।। १० १२ ॥
भाष्यम्-'नो कप्पई' न कल्पते 'णिगंयाणं' निम्रन्थानाम् 'विगिहाई' व्यतिकृष्टानि-दूरदेशकृतानि 'पाहुडाई प्रामृतानि कठोरवचनादिनिताधिकरणानि । विओ. सविचए' व्यवशयितुम् तत्रस्थानामेव उपशमयितुम् , किन्तु-यत्रैव स्थानविशेषेऽधिकरण समु. स्पन्नं तत्रैवोपशयितुं कल्पते, क्लेशमुस्पाय नान्यत्र गमनं युक्तियुक्तमिति भावः । अत्रापि व्यतिकृष्टाधिकरणक्षमापनं द्विविधम्-क्षेत्रतो भावतश्च, एषः क्षेत्रतो व्यतिकृष्टाधिकरणक्षमापनविधिकक्तः । मावतस्तु अन्येन श्रमणेन सार्द्धं कृताधिकरणस्याऽन्यसमीपे क्षमापनम् , एवमपि कर्नु न कल्पते इति सूत्राशयः ॥ सू० १२ ॥ .
सम्प्रति निम्रन्थीमविक्रय व्यतिकष्टाधिकरणक्षमाएनविधिमाह-'कप्पई णिगयीण' इत्यादि । सूत्रम्-कप्पर जिग्गथीणं विदगिहाई पाहुडाई विभोसवित्तप ।। सू० १३ ॥ छाया-कल्पते निर्भन्धीनां व्यतिकष्टानि प्राभूतानि व्यवशमयितुम ॥ सू. १३ ॥
भाष्यम्--'कप्पइ' कल्पते "णिपंथीगं' निर्गन्धीनाम् 'विइगिहाई व्यतिकष्टानि क्षेत्रतो भावतच दूरदेशकतानि 'पाहुडाई' प्राभूतानि- अधिकरणानि तस्थिताया एष विओ