________________
चूर्णिमा यावचूरी उ० २ सू० ९-१२ सचित्तप्रतिरोपाश्रयनिशासविधिः ४५ कहाणि वा पुंजकडाणि वा भित्तिकाणि वा कुलियाकडाणि वा लंछियाणि वा मुदियाणि था पिहियाणि वा कप्पइ निग्गथाण वा निग्गयीण वा हेमंतगिम्हासु वत्थए । २०९॥
छाया- ..अथ पुनरेव जानीयात् (उपाश्रयस्य अन्तवंगायां पिण्डको वा०) नो उत्क्षिप्तानि वा नो विक्षिप्लानि घा नो व्यतिकीर्णानि वा नो विप्रकोर्णानि वा (किन्तु) राशीकतानि वा पुञोकतानि वा भित्तिकृतानि या कुलिकाकृतानि धा लाञ्छितानि षा मुद्रितानि धा पिदिनानि वा कल्पते निर्यन्यानां वा निम्रन्योनां वा हेमन्तप्रीयमेषु वस्तुम् ।।
चूर्णी -'अह पुण' इति । अथ पूर्वप्रदर्शिताद् अन्यथा पुनः साधुर्जानीयात् उपाधयान्तधगडायां पिण्डकादानि खाद्यवस्तूनि नो उक्षिप्तानि, इत्यादिपदानां व्याख्या पूर्ववत् , एवंप्रकारेण पूर्वोक्तपिण्डका दिवस्तूनि स्थापितानि भवेयुस्तदा हेमन्तग्रीष्मेषु अष्टमा सात्मकेषु यथाकल्पकालं यावत् निर्मयनिग्रंथीनां तत्र वस्तुं कल्पते तत्र पूर्वोक्तदोपासं मवात ॥ सू०९॥
अथ तमाम चातुर्म लगिकारागोनोगामनिवासविरिणाऽदकं तृतीयसूत्रमाह-'अह पुण' इत्यादि ।
भूत्रम्-अह पुण एवं जाणेज्जा (उपस्सयस्स अंतो वगडाए पिंडए वा०) नो रासिकडाणि वा नो पुंजकडाणि वा नो भित्तिकडाणि वा नो कुलियाकडाणि वा फोढाउत्साणि चा पल्लाउत्ताणि वा मंचा उसाणि वा मालाउत्ताणि वा पोलिसाणि वा विळित्ताणि वा लछियाणि पा मुछियाणि वा पिहियाणि वा, कप्पइ निमांधाण वा निगयीण वा वासाबास बस्थए ॥ सू० १०॥
छाया--अथ पुनरेवं जानीयात् (उपाधयस्य अन्तर्वगडायां पिण्डको वा०) भो राशीकतानि घा नो पुमीकतामिषा नो भितिकृतानि वा नो कुलिकाकृतानि घा कोठागुप्तानि या पल्यागुप्तानि पा मम्चागुप्तानि घा मालागुप्तानि वा अघलितानि या बिलिसानि वा लामिछतानि वा मुद्रितानि वा पिहितानि वा कल्पसे निम्रन्थानां या निर्मपीनां धा वर्षावासं वस्तुम् ।। सू. १० ।।
चूर्णी - 'अह पुण' इति । अथ तत्र चातुर्मासं वस्तु कामो मुनिर्यदि एवं वक्ष्यमाणप्रकारेण जानीयात, किं जानीयादिल्याइ-पिण्डकादारभ्य शिखरिणीपर्यन्तानि मत्यदन्याणि 'नो राशी. कृतानि इत्यादीनि पिहितानि वा इति पर्यन्तानि पदानि शालिनीजप्रकरणगततृतीयसूत्रबद् व्याख्येयानि, एवंविधो यदि उपाश्रयो भवेत् तदा तत्र निर्धन्धनिर्मन्थीनां वर्षावासे चातुर्मासं पस्तुं कल्पते, पूर्वोक्तप्रकारेण रक्षितानां पिण्डकादिनस्यपदार्थानां भूयो भूयो निष्कासनस्थापनाद्यमावेन दोषामारादिति ॥ सू. १० ॥