________________
पृहत्कल्पसूत्रे पूर्व निन्थनिम्रन्थीनां सामान्यतः सदोषा उपाश्रयाः प्रतिपादिताः, साम्प्रतं केवल निम्रन्थीनां शेषकालवासे सदोषस्थानानि मिपेघयितुमाह - 'नो कप्पइ० अहे आगमणगिह सि' इत्यादि ।
सूत्रम्-नो कप्पइ निसगंथोणं अहे आगमणगिसि वा विपडगि सि वा वसीमूलंसि वा रुक्खमूलसि वा अब्भावगासियंसि वा बत्थए । मू०११ ।।
छाया- नो कल्पते निर्मन्थीनां अधः आगमनगृहे घा विवृतगृहे वा, वंशीभूले था वृक्षमूले दा प्रभावकाशिके या वस्तुम् ॥ सू० ११ ॥
चूर्णी-'नो कप्पई' इति । निम्रन्थीनां, 'अधः' शब्दोऽत्र मध्यार्थकः 'अधः' इत्यर्थकोऽपि वा, तेन 'अधआगमन गृहे' इति भागमनगृहमध्ये इत्यर्थः, उधः-शब्दस्य सर्वत्र सम्बन्धः कार्यः, तत्र आगमनगृहे पयिकादीनां ग्रामाद् प्रामान्तरे गमनागमनं कुर्वतां निवासार्थ यद् गृह तस्मिन् पथिकनिवासस्थाने इत्यर्थः, अघोविवृत्तगृहे चा विकृतम् चतुर्दिक्षु आवरणवर्जितम् उपर्याच्छादितं यत् गृहं तद विवृतगृह, तस्मिन् तन्मध्ये अधोवंशीमूले बा वशीमूलं तावद गृहाहिर्वेशदलामामा गृहम् तस्मिन्, गृहावाद, प्राधू कादिसर्वसाधारणजनोपवेशनस्थानमध्ये इत्यर्थः, अधोवृक्षाले वा वटपिप्पलादिवृक्षनले, अभावकाशिके- अनस्य आकाशस्य अवकाशः प्रचुरतया यत्र तत् अभावकाशिक, तस्मिन् अल्पाच्छादिताधिकानाम्छादितगृहमध्ये आकाशबहुल. स्थानमध्ये इत्यर्थः, एतादृशे गृहे सावीनां वस्तुं नो कल्पते, तस्य सागारिकनिश्राराहित्यात् सर्वसाधारणजनानां गमनागमनेनोच्चारमनवणादिपरिठापने आजगदिकरणे च लोकाना दृष्टिपातादिभावात् , बोशरीरत्वेन ब्रह्मत्रते उपसर्गसंभवान्वेति ॥ सू० ११ ॥
पूर्व निग्रन्थीनामागमनगृहादिषु चासो निषिद्धः, साम्प्रतं निम्रन्थानामत्र कल्पते इति तद्विषये निम्रन्थसूत्रमाह-कप्पई' इत्यादि ।
सूत्रम् ---कप्पइ निगंयाण अहे आगमणगिइंसि वा विपडगिहंसि वा वसीमूलंसि का रुक्त्रमूलंसि चा अभावगासियंसि वा बस्थर ॥ भू०१२ ।।
छाया कल्पते निर्ग्रन्थाना अधः मागमनगृहे वा विधृतगृहे वा वंशीमूले वा वृक्षमूले षा अभावकाशिके वा वस्तुम् ।। सू०१२ ॥
चूर्णो—'कणइ' इति । पूर्वोक्तेषु आगमनगृहादिपु निम्रन्थानां कल्पते, इति भूत्रार्थः । पुरुषशरीरत्वेन साधूनां तदोषानापातात् । आपधादिकमिदं सूत्रम् - यत् अन्योपाश्रयाभावेऽल्पकालार्थ कल्पते, नतु शेषकाले मासकल्पं यावत् चातुर्मासं यावद्वेति भावः ॥ सू० १२ ॥
पूर्व निर्ग्रन्थानामागमनगृहादिषु वासो विहितः, स च शय्यातरमाश्रित्य भवतोति तप्रसङ्गात् शल्यातरवक्तव्यता प्रस्तौति, तत्र प्रथमम् मनेकशय्यातरेषु एक शल्यातरं कुर्यादिति प्रतिपादयिनुमाह-एगे' इत्यादि ।