________________
भाष्याघ्र उ०- २ ० १३-१८
धय्यातरविष्वप्रहणाग्रहणविधिः ४७
सूत्रम् - पगे सागारिए पारिहारिए दो तिन्नि चतारि पंच सागारिया पारिहारिया, एर्गं तत्थ कप्पागं ठविता अवसेसे निव्विसेजा || सू० १३ ॥
छाया - पकः सागारिकः पारिवारिकः द्वौ श्रयः चत्वारः पंच सागारिकाः, एक क्षेत्र कल्पकं कृत्वा शेषान् निर्विशेत् ॥ सू० १३ ॥
चूर्णी - 'एगे' इति । सागारिकः अगारेण गृहेण सहितः सागारः स एव सागारिक: गृहस्वामी शय्यातर इत्यर्थः । शय्यातरः इति कोऽर्थः । शय्यां साधुभ्यो वसतिं दवा तरति संसारसागरं पारयति यः स शय्यातरः, अथवा शय्यायाः - वसतेदानेन भवपरंपरारूपं संसारप्रवाहं तरति योऽसौ शय्यातरः कथ्यते । अत्र शिष्यप्रश्नः - स एकः सागारिकः पारिहारिकः परिहारं परित्याग अर्हतीति पारिहारिकः भिक्षादिग्रहणपरिहारयोग्यो भवति, तथैव द्वौ त्रयः चत्वारः पञ्च वाऽपि पारिहारिका भिक्षादिपरिहरणयोग्या भवन्ति किम् ! आचार्यस्तत्र विधिमाह-एवं य उपाश्रयो दायादनाभित्र पेशू, नया बहुजनसाधारणं देवकुलादिकं वा भवेत्, यस्य स्थानस्य छ्यादयः स्वामिनो भवेयुस्तत्र तेषु मध्ये एकं स्वामिनं कल्पकं शय्यातरकल्पशय्यातरत्वेन स्थापयित्वा सेवेकं शय्यातरं कृत्वा अवशेषान् अवशिष्टान् तदितरान् निन्निसेज्जा - निर्विशेत् विसर्जयेत्, शय्यातरत्वेन न गणयेत् । अथवा अवशेषान् शेषाणां गृहेषु इत्यर्थः 'निवि०सेज्जा' निर्विशेत् प्रविशेत् मद्दाराद्यर्थं तेषां गृहेषु अनुप्रविशेदिति भावः ॥ सू० १३ ॥ पूर्वसूत्रे एकः शय्यात्तरः कर्त्तव्यः इति प्रोक्तम् साम्प्रतमत्रत आरभ्य शय्यातरपिण्डस्य निर्मन्थनिर्मन् श्री समुच्चयेन ग्रहणत्रिषये विधि प्रतिपादयितुमाह- 'नोकप्पर • सागारियपिंड' इत्यादि । -नो कप्पड़ निरगंधाण वा निम्गंथीण वा सागारिय पिंड बहिया अनीहड़ अस वा संस वा पडिग्गाहित्तए || सू० १४ ॥
)
सूत्रम्
छाया - नो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा सागारिकापिण्डं वहिः खनि असंसृपं वा संसृपं वा प्रतिग्रहीतुम् ॥ सू० १४ ॥
1
चूर्णी – नो कपइ इति । निर्मन्धानां वा निर्ग्रन्थीनां वा द्वयानामपि सागारिकपिण्ड सागारिकस्य - यो गृहस्थः शय्यातस्त्वेन स्थापितस्तस्य पिण्डम्-अशनादिकं यः पिण्डः बहिः शय्यातरगृहाद् बहिः अनिह्नतः अनिस्सृतः अन्यगृहे न नीतः शय्यातरगृहे एव स्थितः सः असंसूटोबा शय्यातरेतर पिण्डेन अमिलितो वा, अथवा संसृष्टो वा मिलितो वा भवेत् तं तादृशं शय्यातरपिण्डुं नो कल्पते प्रतिग्रहीतुम्, राज्यातरपिण्डग्रहणस्य शास्त्रे सर्वत्र निषिद्धत्वात् ॥ सू०१४ ॥ ere शय्यातर पिण्डस्यान्यनिषेवविधिमाह- 'नो कप्पड़' इत्यादि ।
सूत्रम् - नो कप्पड़ निगंधाण वा निम्गंधीण वा सागारिथपिंडे बहिया नीहडं असंसठ्ठे पडिगात्तिए | arus निधाण वा निम्गंधीण वा सागारियपिंड बहिया नीes संस पडिगाहित्तए । ०१५ ।।