________________
Na
छाया-मो कल्पते निन्थानां सा निर्धी या मानिमामिण हिनिहत असंपृष्टं प्रतिमाहीतुम् । कल्पते निर्घन्धानां वा निनन्धीनां या सागारिकपिण्डं बहिनितं संशष्ट प्रतिग्रहीतुम ॥ सु० १५ ॥
चूर्णी-'नो कम्पद' इति । शरण्यातपिण्डः शय्यातरगृहाद बठिस्तु निईन-निस्सृतः मन्यगृहे नीतो भवेत् किन्तु स तत्र असंसृष्टः अन्यदीपिण्डेन असं मिलितः अन्यागृहीतत्वेन अन्यदीयपिण्डत्वं न प्राप्तः शय्यातरस्वधासहित एव भवेत् . तं पिण्ड प्रतिमहोतुं निम्रन्थनिम्रन्थीनां नो कल्पते शय्यातरस्वत्वेन अनिमुक्तत्वात् । सहि कथं कल्पते? इति कल्पविध दर्शयति -बहिनिहर यदि शय्यातरगृहादग्यगृहे नीतः सन् स शय्यातरपिण्डः संसृष्टः अन्यदीयपिण्डेन संमिलितः अन्यदीयपिण्डत्वं प्राप्तः शय्यातरस्वत्वविनिर्मुको भवेत् तदा तं तादी शय्यानरपिण्डं प्रतिग्रहातुं निन्यनिर्घन्धानां कल्पते तस्य शय्यातरस्वत्वविनिर्मुक्तस्यात् ।। सू०१५||
अथ शध्यातरगृहविनिर्गतासंसृष्टपिण्डस्य संसृष्टकरणे प्रायश्चित्तं प्रदर्शयति 'जो खलु इत्यादि ।
मूत्रम्--जो खल निग्गयो वा निगंधी वा सागारियपिई बहियानीहई असंसार संसट्ट करेइ, करेंतं वा साइज्जइ से दुइमो वीइकममाणे बावज्जइ चाउम्भासिय परिहारहाणं अणुग्घाइयं ॥ सू० १६ ।।
छाया-यः खलु निर्मन्थो वा निर्ग्रन्थी वा सागारिकपिण्ड बहिनिहतं असमष्टं संसृष्टं करोति, कुर्वन् वा स्ववते स विधातो व्यतिक्रामन आपद्यते चातुर्मासिक परिद्वारस्थानम् अनुद्घातिकम् ॥ सू० १६ ॥
चूर्णी-'जो खलु' इति । यः खल कोऽपि रसनलोलुपी निर्ग्रन्थो वा तथा ताशी निर्गन्धी वा यदि सागारिकपिराई बहिनिहतम्-अन्यगृहे संप्राप्तम् किन्तु असंसृष्टम् अन्याशनादिना न मिलितम् । यस्य गृहे स पिण्डो नीतस्तेनास्वीकृतः शय्यानरस्वत्वसहित एव तं संसृष्टं अन्यगृहस्थस्वत्वसहितं शय्यातरस्वत्वविनिमुक्तं स्वहस्तेन नत्रागनं शयातरपिंडं गृहीचा तद्गृहे स्थापत्ति । तेनाऽगृह्यमाणमपि गृहीतमनेनेति करोति, एवं कुर्वन्तं वा स्वदते अनुमोदते स एतादृशो निन्धः निम्रन्थी वा द्विधातः-लौकिकलोकोत्तरति द्विप्रकारतः लौकिकमर्यादां जिनशासनमर्यादा च व्यतिक्रामन् उल्लयन् आफ्यते प्राप्नोति चातुर्मालिक चतुर्माससम्बन्धिकं परिहारस्थानं प्रायश्चित्तस्थानम् अनुवधातिकम् चतुरो गुरुमासान् प्रायश्चित्तं प्राप्नोतीति भावः । मू०१६ ॥
पुनरपि सागारिकपिण्डविपये आइति कामध्याहीयमानाहारादेब्रहणाग्रहणविधिमाह--'सागारियस्स आइडिया' इत्यादि ।
मूत्रम् -सागारियस्स आइडिया सागारिएण पडिगहिया तम्हा दावए नो से कप्पड पडिगाहितए मू०१७|| सागारियस्स आइडिया सागरिएण अप्पडिग्गहिया तम्हा दावर एवं से कप्पइ पडिग्गाहित्तए । सू०१८ ॥