________________
पूर्णिभाष्यापधुरी उ०-२ सू० १७-२० शय्तातरपिण्डाहणाऽग्रहणविधिः ।
छाया-सागारिकस्य आइतिका सागारिक्षण प्रतिगृहीता, तस्याः बचात् नो तस्य कल्पते प्रतिप्रदीतुम् ।।सू० १७॥ सागारिकस्य आहतिका सागारिकेण अप्रतिद्वीता तस्याः दद्यात् एवं तस्य कल्पते प्रतिप्रहीतुम् ॥ सू० १८ ॥
चूर्णी-'सागारियस्स' इति । सागारिकस्य-शय्यातरस्य माइतिका आहियतेदातुमानीयते या सा आइतिका अन्यगृहादागता प्रहेणकरूपा उपायनप्रामृतादिपदवाभ्या 'परोसा' इति भाषाप्रसिद्धा, या अन्यस्मात् स्वअनादिगृहात् समर्पयितुं शय्यातरगृहे समागता भवेत सा यदि सागारिकेण प्रतिगृहीता-स्वीकृता तस्याः तदताशनादिमच्यात् भशनादिकं साधये दधात् शल्यातरोऽन्यो वा कोऽपि तदशनादिकं तदा 'से' तस्य भिक्षार्थमागतस्य साधोः प्रतिग्रहीतुं नो कल्पते, तस्मिन् संजातशय्यातरस्वत्वत्वात् ।।०१७|| अथ तद्वैपरीत्ये कल्पते इति तदिधि प्रदर्शयति'सागारियस्स आइडिया' इत्यादि । सागारिकस्य गृहे समानीता आतिका यदि तेन सागारिकेण अप्रतिगृहीता-अस्वीकृता भवेत् तदा तस्याः-तद्गताशनादितोऽन्यः शय्यातरादितर भारतिकावाहकोऽन्यो वा दद्यात् 'एवं' भनेन विधिना दीयमानमशनादि 'से' तस्य भिक्षार्थ समुपस्थितस्य साधीः प्रतिग्रहीतुं कल्पते, तस्मिन् असंजातशय्यातरस्वस्ववादिति | सू० १०॥
पूर्व सागारिकगृहागगताऽऽतिकाया भश-देशाग्रहणविभिः प्रोनाः, पायानं सागरिक गृहादन्यत्रगतनितिकाया अशनादेर्ग्रहणाग्रहणविधिमाह-'सागारियस्स नोहडिया' इत्यादि ।
सूत्रम्-सागा रियस्स नीहडिया परेण अपडिग्गहिया तम्हा दावए नो से कप्पा पडिग्गाहित्तए । सागारिपस्सनीहडिया परेण पडिग्गहिया तम्हा दावए एवं से कप्पह पडिग्गाहितए ॥ सू० १९ ॥
छाया-सागारिकस्य नितिका परेण अपरिगृहीता तस्थाः दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सागारिकस्य निईतिका परेण परिगृहीता तस्याः बचान् पर्व तस्य कल्पते प्रतिग्रहीतुम् ॥ सूर १९॥
चूर्णी-'सागारियस्स' इति । सागारिकस्य शय्यातरस्य नितिका निहियते दातुमन्यत्र नीयते सा मितिका सागारिकगृहाद अन्यस्मै स्वजनादिकाय दातुं बहिनीता स्वजनादिगृहे प्राप्ता तत्र परेण तेन स्वजनादिना अपरिगृहीता--मस्वीकृता शय्यातरसकैव स्थिता तस्याः तन्मच्यात् कोऽपि शय्यातरोऽन्योऽपि कश्चित् अशनादि तत्र तत्क्षणसमागताय साघवे दद्यात् तदशनादि 'से' तस्य सायोः प्रतिग्रहीतुं नो कापते, तस्मिन् शय्यातरस्वत्वस्यानिमुक्तचात् । अथ तद्वैपरोत्ये ग्रहणविधिमाह-'सागारियस्स नीइडिया' इत्यादि । सागारिकस्य निईतिका सागारिकगृहादवहिनिर्गता स्वजनादिगृहे संप्राप्ता सा निर्देतिका यदि परेण स्वजनादिना प्रतिगृहीता-स्वीकृठा