________________
५०
वृहस्कल्पसूर्य भवेत् तस्याः तन्मध्यात् भशनादि शय्यातरेतरः तस्दीकर्ता स्वजनादिः दद्यात् तदा तदशमादि • 'से' तस्य भिक्षार्थ तत्रोपस्थितस्य साधोः प्रतिग्रहीतुं कल्पते, तादृशाशनादेः शश्यातरस्वत्वविनिमुक्तवादिति ।। सू० १९ ॥
पूर्व सागारिकस्य निईताया ग्रहणाग्रहगविधिः प्रोक्तः, साम्प्रतं सागारिकपिण्डांशमिश्रितस्याशनादेइणाप्रहणविधिमाह-'सागारियस्स अंसियाओ' इत्यादि ।
सूत्रम्- सागारियस्स असियालो अविभत्ताश्री अलोष्टिन्नाओ अनोगडाओ मणिज्जूढाओ तम्हा दावए नो से कप्पइ पडिग्गाहित्तए । सागारिपस्स मंसियाओ विभताओ बोच्छिनाभी वोगडाभो णिज्जूढाओ तम्हा दावए एवं से कप्पइ पडिग्याहित्तए ॥ सू०२० ।।
छाया--सागारिकस्य अंशिकाः अविभका अव्यवच्छिन्ना अन्याकृता अनिर्यदा तापः इद्याम् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सागारिकस्थ अंशिका विभक्ता व्यपच्छिन्ना व्याकता, निहा ताभ्यः दद्यात् पर्व तस्य कल्पते प्रतिग्रहीतुम् ।। सू०२० ॥
__चूर्णी--'सागारियस्स' इति । अत्र अंशिकाः इति बहुवचनम् बहूनां मित्रस्वननादीनाम् अंशा नानाभक्ष्यमया येषु अशनादिषु एकत्रिताः स्युस्ता अंशिका इत्युच्यन्ते बहुजनानामंशमिश्चिताशनादिरूपाः, तासु अंशिकामु यदि सागारिकस्य अंशिकाः अविभक्ताः विभागपृथक्करणरहिताः सामारिकस्य विभागो या विद्यते तादृश्य इत्यर्थः, अव्यवच्छिन्नाः व्यवच्छेदरहिताः संबद्धा इत्यर्थः, अन्याकता व्याकरणरहिताः भागस्पष्टोकरणवर्जिताः 'अयं तवांशः, मयं मांशः' इत्येवं सागारिकभागस्य नामनिर्देशकमनिर्दिष्टाः, अनिदा: अनिश्कासिताः कृतविमागा अपि तत्रैव स्थिताः सागारिकेग न नीताः, एतादृश्यः संशिताः पत्र गृहस्थगृहे स्युः 'तम्हा' ताम्यो यदि शय्यातरादितरोऽपि जनः साधचे दद्यात् तदा नो नैव 'से' तस्य भिक्षार्थमुपस्थितस्य सायोः प्रतिग्रहीतुं कल्पते, सागारिकांशिकामिश्रितत्वात् । ग्रहणविधिमाइ-यदि पूर्वोक्तस्वरूपाभ्योऽशिकाभ्यः सागारिकस्य आंशकाः दिमाताः विभागेन पृथकताः व्यवच्छिन्ना व्यवच्छेदसहिता असंबद्रा इत्यर्थः, व्याकृता नाम निर्देशपूर्वकं भागस्पष्टीकरणेन निर्दिष्टाः 'इमाः सागारिकस्याशिकाः इमा न' इतिभागस्पष्टीकरणास्ता इत्यर्थः, निढाः निष्कासिताः कृत विभागत्वेन तत्रतो. ऽन्यत्र स्थापिता; 'तम्हा' ताभ्यो यदि शय्यातरादितरः कोऽपि साधये दद्यात्, एवं स्थिताः 'से तस्य भिक्षार्थमुपागतस्य साधोः प्रतिग्रहीतुं कल्पते, तत्र सागारिकांशिकाया विनिर्मुक्तत्वात् । अयं भावार्थः-या बहुजनविभागयुक्तमशनादिकं भवेत् तत्रान्येषां बिभागेभ्यः सागारिकस्य विभागः पूर्वोक्तप्रकारेण विन्य पृथग न कृतो भवेत् तदशनादिकं सागारिकविभागस्य त्याज्यत्वेन साधोर्न कल्पते, अन्यथा अन्येषां विमागेभ्यः सागारिकस्य विभागः पूर्वोक्तविधिना तत्रतः पृथक्कृतो भवेत् तदा तदशनादिक सागारिकविभागाहितत्वेन साधोः कल्पते इति ।। सू० २०॥