________________
ध्यवहारको
द्वितीयस्तु पैयाघृत्यनियांदाबाद् दृढधर्मा यो गृहीत वैयाकृत्यं यावत्कालं तदावश्यकता भवतावत्काल निवांत, मी प्रयधर्मा योऽप्रियधर्मत या महता कण्टेन कथं कथमपि प्रथमं वैयावृत्य ग्राह्यते सर्वसाधारणवयादृष्य करणभावरहित्यात् , स एष द्वितीयभगवा । उभयतः कल्याणकरस्तातीयभङ्गवत्ती ३ । चतुर्थस्तु न प्रियधर्मा नापि दृढधर्मा, इत्याकारको गञ्छनिराकृतो ज्ञातव्यः ४ ॥ सू० १३ ॥
साम्प्रतमाचार्यपदमधिकृत्य चतुर्मसीमाह-'चत्तारि' इत्यादि ।
सूत्रम् –चत्तारि आपरिया पन्नता, तंजहा-पन्चायणायरिए नाम एगे णो उवट्ठावणायरिए १, उपद्वावणायरिए नाम एगे नो पन्चायणायरिए २, एगे पव्यायणायरिएवि उत्रद्वारणायरिएवि ३, एगे नो पन्चायणायरिए नो उपहायणायरिए ४ धम्मायरिए ४ ॥ सू० १४ ॥
छाया- चत्वार प्राचार्याः प्राप्ताः, तद्यथा प्रमाजमाचार्यों नामैको जो उपस्थापनाचार्यः १, उपस्थापनाचार्यो नामैको नो प्रवाजनाचार्यः २, एका प्रयाजनाचार्योऽपि उपस्थापनाचार्योऽपि ३. एको नो प्रयाजनाचार्या नो उपस्थापनाचार्यो धर्माचार्यः ४ ॥सू० ११ ॥
भाष्यम् - 'चचारि' चत्वारः आयरिया पन्नचा' आचार्याः गणनायकाः तत्र-आचार्यलश्वगं यथा
आचिनोति च शास्त्रार्थम् , आचारे स्था स्यत्यपि । स्वयमाचरते यस्मात् , तस्मादाचार्य उभ्यते ॥१॥
भस्यार्थः - यस्मात् कारणात् शालार्थ-शास्त्रप्रतिपार्थ वस्तु-पदार्थजातम् आचिनोतिएकत्रीकरोति-शास्त्र प्रतिपादितपदार्थजातं स्वमनसि अवधारयति, तथा शास्त्रप्रतिपादितसाधुमर्यादापरिभ्रष्टान सावून् आचारे-शास्त्रप्रतिपादितव्यवहारे स्थापयति, शास्त्रप्रतिपादितपदार्थान् जीवाजीवादिकान्-अवबोधयति, तथा स्वयमाचरति-शास्त्रप्रतिपादितं समितिगुपयात्मकं श्रमणधर्ममाचरति, स्वयं पालयति, तस्मारकारणात् स आचार्य इति कथ्यते ।
एतादृशा आचार्याश्चतुष्प्रकारकाः प्रज्ञताः । सम्प्रति तानेव चतुरो भेदान् दर्शयितुमाइ'तंजहा' इत्यादि, 'तंजहा' तद्यथा--'पञ्चायणायरिए नामं एगे नो उवद्वावणायरिए' प्रवजनाचार्यो नामैको न तूपस्थापनाचार्यः, केवलं प्रवाजयति सम्यक्त्वोत्पादनेन दीक्षोन्मुखं कृत्वा सामायिकचारित्रं ददाति न तु छेदोपस्थापनीयचारित्रे उपस्थापयति स प्रथमः १।।
'उवठ्ठावणायरिए नाममेंगे नो पव्वापणायरिप' उपस्थापनाचार्यों नामैको नो प्रमाजमाचार्यः, सम्यक वे-उपस्थितान् पञ्चमहाव्रते उपस्थापयति न प्रत्राजयति-न दीक्षा ददातीति द्वितीयः २॥