________________
भान्यम् उ० १० सू० १५-१६
चतुर्विधान्तवासिस्वरूपनिरूपणम् २५५ 'एगे पचायणायरिएवि उवहारगायरियवि ३' एकः प्रभाजनाचार्योऽएि उपस्थापनाचार्योऽपि, स एव प्रवाजयत्यपि स एवोपस्थापयत्यपि, इति तृतीयः ३ ।
'एगे नो पच्चायणायरिए नो उवहारणायरिए १, एको नो प्रबाजनाचार्यों नो न वा उपस्थापनाचार्यः । ननु य उभयविकलः स कथमाचार्यः प्रोभ्यते पङ्गुवदुभयचरणहीनत्वात् ! तपाइ'धम्मायरिए' धर्माचार्यः, एष नो प्रवाजयति न वा उपस्थापयति फिन्तु केदलं धर्ममेव श्रुतचारित्रलक्षणं माहयति ततो धर्मदेशक्त्वाद् धर्माचार्यः । एप चतुर्थः घमोपदेशलब्धिमान् श्रमणो भवतीति । ___अयं भावः-प्रथमभने प्रवाजनाचार्यः सूचितो भवति १ । द्वितीयमले उपस्थापनाचार्यः सूचितः २ । तृतीयम)--उभयः सूचितः प्रजाजनाचार्य उपस्थापनाचार्यश्चेति३, तत्र--प्रथमस्याऽऽचार्यस्यामार्थम् परार्थे वा केवलपबाजनाधिकारः, य आत्मनिमित्तं परनिमित्तं वा केवल प्रनाजयति स प्रथमः प्रजाजनाचार्गः १। द्वितीयस्तु प्रजितं केवलमुपस्थापयति, प्रबजितस्य पुरुषस्योपस्थापनां महावतारोपणरूपां करोति २ । तृतीयस्तु पुनराचार्वः स्वात्मार्थ परार्थ वा प्रनाजनमुपस्थापनं चोमयमपि करोति ३। यस्तु-नो प्रनाजति न वा महामतेपु उपस्थापयति स चतुर्थः, एष धर्मोपदेशकः केवलं जिनोक्तं धर्म ग्राह्यतीति ४ ।
अत्रैवं योजना विज्ञेया-एफः पाश्चिद धर्माचार्गः नः प्रथ:सार, गम मादयति । द्वितीयः प्रजाजनाचार्यों यः प्रधाजयति २ । तृतीयों गुरुरुपस्थापनाचार्यों यो हि प्राणातिपातविरमणादिपञ्चमहारतेषूपस्थापयति ३ । एषु त्रिपु कश्चित् त्रिभिरपि संपन्नो भवति, यथा--कदाचिस एव धर्ममायति,स एव प्रवाजयति, स एव उपस्यापयत्यापि महावतेषु कश्चिद् द्वाभ्यामेव संपन्नो भवति, यथा-स एव धर्म ग्राहयति, स एव प्रचाजयति; अथवा अनाजयति उपस्थापयति च । कश्चिदेकेनैव गुणेन युक्तो भवति, यथा-यो धर्ममेव प्रायति, कश्चित् केवलं अनाजयत्येव, कश्चित् कैवलमुपस्थापयत्येवेति ॥ सू०१४ ॥
अथ पुनराचार्यप्रकारानेवाधिकृत्य चतुर्भङ्गीमाइ–'चत्तारि' इत्यादि ।
सूत्रम्- चत्तारि आयरिया पन्नसा, तंजडा--उसणायरिए नाम एगे नो वायणायरिए १, चायणायरिए नाम पगे नो उदेसणापरिए २, एगे उद्देसणायरिएवि वायणायरिएवि ३, एगे नो उदेसणायरिए नो वायणायरिए धम्मायरिए । ॥ सू० १५ ॥
छाया-यत्वार आचार्याः प्रक्षप्ताः, तद्यथा--उद्देशनाचार्यों नामैको नो पाचना चार्यः १, वाचनाचार्यों नामैको नो उद्देशनाचार्यः २, एक उद्देशनाचार्योऽपि वाचनाचार्यो ऽपि ३, पको नो उद्देशनाचार्यो- नो वाचनाचार्यों धर्माचार्यः ४ ॥ सू० १५॥
भाष्यम् –'चत्तारि' चत्वारः 'आयरिया पन्नता' आचार्याः । प्रज्ञाप्ताः तानेव चतुरो मैदान् दर्शयति-'तंजहा इत्यादि, 'जहा' तबथा-'उद्देसणायरिए नाम एगे नो वायणायरिए १' उद्देशनाचार्यों नाम-एको नो वाचनाचार्यः प्रथमः, य उद्दिशति श्रुतोक्कक्रियाकलापादि