________________
व्यवहारसूले शिक्षणतो द्वादशाङ्गादिश्रुताध्ययनयोग्यतां संपादयति किन्तु श्रुतं न वाचयति-तादशश्रुतस्य वाचनां न ददाति १ । 'वायणायरिए नामेगे नो उद्देसणायरिए २' वाचनाचार्यों नामैको नो उद्देशनाचार्यः, श्रुतवाचनां ददाति नतूदिशतिः न श्रुताध्ययनयोग्यता संपादयति २। एगे उसणायरिएवि वायणायरिएवि ३' एक उद्देशनाचार्योऽपि वाचनाचार्योऽपि-उदिशयपि वाचयत्यपि ३ । 'एगे नो उद्देसणायरिए-नो वायणायरिए धम्मायरिए ४' एकस्तु नो उद्देशनाचार्यों न वा वाचनाचार्थः किन्तु धर्माचार्यः ।
मयं भावः-तत्रैकः प्रथमः श्रुतमुदिशति-श्रुतगुणान् प्रदायति परन्तु न दाचयति, यथामङ्गलबुद्धया प्रथमत प्राचार्य उदिशति १, तदनन्तरमुपाच्यायो वाचयति । अत्राचार्यः प्रथमभङ्गावती १, उ त, विHिRET, १...गदिनुपालको वाचयति २ । य एवोदिशति स एवं बाचयति, इति तृतीयो भङ्गः ३ । यो नो उद्दिशति श्रुतं न वा वाचयति, इत्येषश्चतुर्थः ४ । एम धर्माचार्यों धर्मोपदेशकत्वात्, स पुनः श्रुताध्येता गृहस्थो वा श्रमणो वा ज्ञातव्यः ।। सू० १५ ॥
अथान्तेवासिनोऽधिकृत्य चतुर्मङ्गीमाह- 'चनारि' इत्यादि ।
सूत्रम्-धम्मायरियस्स चत्तारि अन्तेवासी पन्नसा तंजहा-उदेसणंतेवासी नाम एगे नो वायणंतेवासी १, वायणंतेवासी नाम एगे नो उद्देसणंतेवासी २, एगे उद्देसणंतेवासीवि वायणंतेवासी वि ३, एगे नो उदेसणंतेवासी नो बायण तेवासी-धम्मते बांसी ४॥ सू० १६ ॥
छाया-धर्माचार्यस्य चत्वारोऽन्तेयासिनः प्रसप्ताः, तद्यथा-द्देशनान्तेषासी नामको नो वाचनान्तेवासी !, वाचनान्तेवासी नामको नो उद्देशनातेवासी २, पफ उद्देशनान्तवासी भपि वाचनाम्तेवासी अपि ३, एको नो उद्देशनान्तेयासी नो वाचनान्तेवासी धर्मान्तेषासी ॥सू. १६॥
भाष्यम् ----'धम्मायरियस्स इत्तारि अंतेवासी पन्नचा' धर्माचार्यस्य चत्वारोऽन्तेवासिनः-शिष्याः प्रज्ञताः, तत्र-अन्तं नाम-अन्तिकमध्यास आसन्नं समीपं चेत्येकोऽर्थः, तत्पु. नरन्तः-समीपे वसति-शिक्षाग्रहणाय गुरुसमीपं वसति सोऽन्तेवामी आचार्य प्रतीत्यैव श्रुतग्रहणनियमात् । तथा चाऽऽचार्यस्याऽन्ते-समीपं वरातीत्येवंशीलो यः सोऽन्तेवासी, ते चान्तेवासिन श्राचार्यवदेव चतुष्प्रकारका भवन्ति । भाचार्यस्य चतुर्विधत्वेन तदन्तेवासिनामपि चतुर्विधत्व संभवात् , तानेव चतुरी भेदान् दर्शयति-तंजहा' इत्यादि, 'तंजहा' ताथा-'उद्देसणंतेवासी नाम पगे नो वायणंतेवासी उद्देशनान्तेवासी नाम-एको नो वाचनान्तेवासी, तत्र-उद्देशनमुदेशः सूत्रो. लरिक्षेत्यर्थः । केवलमुद्देशमेवाधिकृत्य योऽन्तेयासी स उदेशनान्तेवासी कथ्यते. एतादृश एकः किन्तु नो वाचनान्तेवासी वाचनामधिकृत्य नो भन्तेवासी वाचनामहणबुयाऽन्तेवासी नेति प्रथमः १।