________________
माच्यम् ७० १० १० १७-१८ त्रिविधस्थविरभूमि-शैक्षभूमिनिरूपणम् २५७ 'चायणंतेवासी नाम एगे नो उसणं तेयासी २, वाचनातेवासी नाम एको न तु उद्देशनान्तेवासी, यः केवलं वाचनामेव गृह्णाति न तूप्रेशमिति द्वितीयः २ । 'एगे उद्देसणंतेवासीरि चायणंतेवासीषि' एक उद्देशनान्तेवासी-आप, वाचनान्तेवासी अपि, य उभयपि गृह्णातिउद्देशमपि गृह्णाति तथा श्रुतस्य वाचनामपि गृह्णाति स तृतीयः ३ | 'एगे नो उद्देसणंतेवासी नो वायणंतेवासी धम्मंतेवासी ४' को नो उद्देशं गृह्णाति, न वा वाचनामेव श्रुतस्य गृह'ति किन्तु केवलं धर्मश्रवणमात्रमधिकृत्याऽऽचार्यान्तिके वसति स धर्मान्तेवासीति चतुर्थः ४।।
अयं भावः . यो यस्यान्ते उद्देशनमेवाधिकृत्य वसतिस तस्या चार्यस्योद्देशनान्तवासी प्रथमः । यो यस्याचार्यस्य अन्तिके केवलं वाचनामेवाधिकृत्य वसति स तस्य वाचनान्नेवासी द्वितीयः २ । यस्तु यस्याऽऽचार्यस्यान्तिके उसेशनं वाचनां चेयुभयमपि अधिकृत्य वसति, स तस्याचार्यस्योभयान्तेवासी, इति तृतीयः ३ । यस्तु यस्वाचार्यस्य समीपे नो उद्देशनं नाऽपि वाचनामधिकृत्य वसति, किन्तु-धर्मश्रवणमात्रमधिकृत्यैव वसति, स तं प्रति उभयविकलो धर्मान्तवासीति चतुर्थः ४ ।
___ अत्रैवं योजना कर्तव्या, तथादि-प्रथमं कश्चित् धर्मश्रोतृत्वेन धर्मान्तेवासी १ । कश्चित् श्रतोकशिक्षाग्राद्वित्वेन उद्देशान्तबासी २ । कश्चित श्रुतवाचनानादित्वेन वाचनातेवासी ३ । कश्चिद् उद्देशनं वाचनां चेत्युभयस्यापि ग्राहित्येन उभयान्तेवासीति चत्वारोऽन्तेवासिनो भवन्तीति ४ ।
___ अत्र-धर्मादिमिश्रणेनापि पञ्चविधा अन्तेबासिनो भवन्ति, तथाहि-कश्चिद धमोद्देशनवाचनेतित्रिभिः समन्वितो भवति १ । कश्चिद्धर्मवाचनाभ्यां समन्वितो भवति २ । कश्चिद् धर्मोदेशनाभ्यां समन्वितो भवति ३ । फश्रिद्वाचनोद्देशनाभ्यां युक्तो भवति ५, कश्चिद्- एकनैव युक्तो भवति धर्मग वा उद्देशनेन वा-वाचनया वान्तवासी भवतीति ॥ १६ ॥
पूर्वमन्तेवासिनां चतुर्भङ्गी प्ररूपिता, अन्तेवासिनश्च स्थविराणां भवन्तीति स्थविरवक्तव्यतामाह-'तो येरभूमीओ' इत्यादि ।
सूत्रम्-'तओ बेरभूमीओ पन्नत्ताओ, तंजहा- जाइथेरे मुयथेरे परियायथेरे य । सहिवासजाए जाइथेरे ठाणसमवायधरे सूयथैरे २, चीसवामपरियार परियायपेरे ३,१०१७||
छाया --निम्नः स्थधिरभूमयः प्रक्षनाः, तथा-जातिस्थविरः १ श्रुतस्थविरः, २ पर्यायस्थपिरश्च ३ । पष्टिषर्षजातो जातिथवरः १, स्थानसमवायपरः श्रुतस्थविरः २, वितिवर्षपर्यायः पर्यायस्थधिरः ४ ।। सू० १५॥ .