________________
माध्यम् उ १० सू० १३-१४
अतुष्प्रकाराबायस्वरूपनिरूपणम् २५६ धर्म जिनाज्ञारूपं यद् योग्यं साधुमन्यगल्छीयं वाचोदत्येतादृशं धर्म न व्यक्तवान् , एष द्वितीयः २ । तृतीयो धर्म-गणसंस्थितिरूपमुभयमपि जहाति, यथा अयोग्यस्य वाचनादानार्म ध्यक्तवान्, अन्यगच्छीयस्य वाचनादानाद गणसंस्थितिमपि त्यक्तवान् , एष तृतीयः ३ । चतुर्थः पुनरुभयमपि न त्यजति, यथा-मन्यगच्छीयसाधोः शिष्यम् 'अयं मेधावी प्रवचनोपमहकरी भविष्यती त्यादिगुणयुक्तमुपलभ्य ताछेदप्रायश्चित्तदानेन स्वशिष्यं कृत्वा वाचयति तेन धर्म तीर्थकराज्ञारूपं न त्यक्तवान् , स्वशिष्यत्वेन कृतस्य वाचनादानाद् मन्यगच्छीयवाचनादाननिषेघरूपां गणमर्यादामपि न त्यक्तवान् , एष चतुर्थः ।। पतमुभय-गणसंस्थितिं धर्म चावलम्बमानं महापुरुष वन्दामहे । इति सूत्रस्पष्टार्थः ॥ सू० १२ ॥
अथ नियघम-दृढधर्मेतिपदद्वयमधिकृत्य चतुर्भङ्गीमाह -'चत्तारि' इत्यादि ।
सूत्रम् –चत्तारि पुरिसजाया पन्नता, तंजहा -पियधम्म णामं एमे नो दहधम्मे १, दढधम्मे नाम एगे, नो पियधम्मे २, एगे पियशम्मेवि. दधम्मेवि, ३, एगे नो पियधम्मे नो दढधम्मे ४, ॥ सू० १३ ।।
छाया-चत्वारः पुरुषजाताः प्राप्ताः, तद्यथा--नियधर्मा मामैको नो धर्मा १, स्वधर्मा नामैको नो प्रियधर्मा २, पकः प्रियधर्माऽपि स्वधर्माऽपि ३, पको नो मियधर्मा नो हदधमा ७ ।। सू० १३ ॥
भाष्यम्-'चत्तारि' चत्वारः 'पुरिसजाया पन्मत्ता' पुरुषजाता:--पुरुषप्रकाराः प्रज्ञप्वाः, तानेव चतु प्रकारान् दर्शयितुमाइ-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'पियधम्मे नाम एगे नो दधम्मे' प्रियधर्मा नामैको नो दृद्वधर्मा, तत्र- प्रियः-सर्वेभ्योऽपि अभिलाषयोग्यो घमौ यस्य स प्रियधर्मा, नो दृढधर्मा, धर्मे दृद्धा-निश्चला मतिर्यस्य स तथा, तादृशो न, सोध्य प्रथमः १, दधम्मे णाममेमे मो पियधम्मे २' दृढधर्मा धर्मे दृद्धा मतिर्भस्य स तथा, सादृशः किन्तु प्रियधर्मा न, धर्मस्तु न तादृशः प्रियः २ । 'एगे पियधम्मेवि दहधम्मेखि एकः प्रियधर्माऽपि दृढधर्माऽपि, स चायं तृतीयः ३ । 'एगे नो पियधम्मे नो दहमम्मे एक: पुरुषो न प्रियधर्मा न वा-दृढधर्मा, एप चतुर्थः ४॥
मत्राय भावः-प्रियधर्मा सः यो यस्माद् वाचनादि गृह्णाति तस्य द्रव्यत माहारादिना, भावतो मनःसुप्रणिधानादिना वैयावृत्त्ये उपतिष्ठते न कालान्तरेऽन्यस्योपतिष्ठते, दृवधर्मा तु सर्वेषा मविशेषेण वैयावृत्त्ये उपतिष्ठने सर्वत्र निरविचारश्चेति, अयं प्रियधर्म-दृढधयोविशेषः । प्रथममनभावना यथा-प्रथमः पुरुषो दशप्रकारकस्य वैयावृत्त्यस्याऽये वक्ष्यमाणस्याऽन्यतमस्मिन् वैयावृत्त्ये प्रियधर्मतया झरित्युधमं करोति फिन्तु अदृद्वधर्मतयाऽत्यन्तं न निर्वहति तस्यापतिवार्यत्वादिति प्रथमो भङ्गो भवति १ ।