________________
व्यवहार भवतीति विचार्य स्वकीयलिई परित्यय मन्यलिङ्गं विधाय वादकरणाय राजसमीपं गतवान् । गत्वा च तेन निवेदितम्-यदेकः साधुर्वादाय समागतः । तत्र वा सजातकुतुहलो राजा वादकरणाय साधुमाहतवान् , समागतः स साधुर्चादाय । तदनन्तरं द्वयोः साधुराज्ञोचाँदः प्रचलितः, प्रचलिते वादे राजापतित्वात् निरुत्तरो जातः । साधुश्च वादलब्धिसम्पन्नो राजानं मूकवद् वचनरहितं कृतवान् । सदमातरं स राजापशभिस्थान पतिकाच स्वपक्ष निर्वाहयितुमसमर्थः क्रोधाग्निसंतप्तः साधोर्वचसाऽपमानकरणे प्रवृत्तः । ततो राजसमीपतोऽपमानं ज्ञात्वा स साधुर्वाददर्पस्फोटनाय राज्ञो मस्तकं पादेनाऽऽकम्य वायुरिव आकाशे उस्लष्य तत्स्थानात् पलायनं कृत्वा स्वस्थानमागतः । एष प्रथमः पुरुपस्त्यातस्वलिङ्गोऽव्यकधर्मा १।
द्वितीयस्त्यक्तधर्माऽत्यक्तरूपः, स खलु स्वलिङ्गे सति प्रतिपत्तव्यः, स च पार्श्वस्थादौनामन्यतमो निष्कारणप्रतिसेवो भवधावितुकामो वा ज्ञातव्यः, तस्य भावतस्यक्तधर्मत्वात् स्वलिङ्गस्य च धारणात् २ । तृतीय उभयत्यक्तः, रूपं साधुवेषमपि त्यजति श्रुतचारित्ररूपं धर्ममपि त्यजति, मजातैकान्तमिथ्याष्टिगुहिरिने वर्तमानो ज्ञातव्यः ३ । चतुर्थस्तु उभयसहितः साधुवेषमपि न त्यजति स्वधर्ममपि न त्यजति, तत्र स्वलिनेन सदोरकमुखबस्त्रिकारजोहरणादिरूपेण युक्तः धर्मेणज्ञान-दर्शन-चरित्र- लक्षणरत्नत्रयेण युक्तः स्वमतसिद्धः श्रमणः १ ॥ सू० ११ ॥
अथ-गणमर्यादां धर्म चाधिकृत्य चतुर्भङ्गीमाह-'चसारि' इत्यादि.।।
सूत्रम्--चत्तारि धुरिसजाया पन्नता, तंजा-धम्म नामेगे जहइ नो गणसठिई १, गणसंठिई नामेगे जहइ नो धम्म २, एगे धम्मपि महइ गणसंठिापि जब ३, एगे नो धम्मं जहइ नो गणसंठिई ४ ॥ सू० १२ ॥
छाया-चत्वारः पुरुषजाताः प्राप्ताः, तपथा-धर्म नाम पको महाति मो गणसंस्थितिम् १, गणसंस्थिति नाम एको जाति मो धर्मम् २, एको धर्ममपि जहाति गणसंस्थितिमपि जहाति ३, एको नो धर्म जहाति नो गणसंस्थितिम् ४ ।। सू० १२ ॥
भाग्यम्-'चत्तारि पुरिसजाया पन्नत्ता चत्वारः पुरुषजाताः-पुरुषप्रकाराः प्रज्ञप्ताः । तानेवाह-'तनहा' तद्यथा--'धम्म नामेगे जहइ नो गणसंठिई'धर्म नाम एको जहाति नो गणसंस्थितिम् । तत्र गणस्य गच्छस्य संस्थितिः-मर्यादा यथा-तीर्थकरस्येयमाज्ञा-यत् अन्यगच्छीयो वाचनाग्रहणयोग्यः साधुर्भवेत्तदा तस्य तीर्थकराज्ञाप्रमाणेन सूत्रवाचनां दातुं कल्पते इति, किन्तु कश्चिद् गच्छः स्वच्छन्दतया तीर्थकराज्ञाविरुद्धां स्वगन्छस्य मर्यादां कुर्यात्- यद् अन्यगच्छीयं योग्यमपि साधु न वाचदिति । एवमेकः पुरुषो धर्भ तीर्थकराज्ञारूपं जहातियोग्यमप्यन्याच्छीयं साधु न वाचयति, किन्तु गणसंस्थितिम् अन्यगच्छीयसाधुवाचनादाननिषेधरूपां गणमर्यादा न जहाति, एप प्रथमो भङ्गः १ । द्वितीयो गणसंस्थितिं जहाति योग्यमन्यगन्छोयं साधु वानर्यात, तेनाऽन्यगच्छीयस्य वाचनादाननिषेधरूपां मर्यादां त्यक्तवान् किन्तु