________________
भाष्यम् उ० १० सू० ११-१२
agesकारपुरुषजात निरूपणम् २५९
सूत्रम् - चत्तारि पुरिसजाया पन्नता, तेजहा - रूवं नाम एगे जड़ नो धम्मं १, धम्म नाम एगे जहद्द नो रूवं२, एगे रूवंवि जहइ धम्मंत्रि जहइ ३, एगेनो रूवं जes नो धम्मं जहर४ ।। सू० ११ ।।
छाया - चत्वारः पुरुषजाताः प्रताः, तद्यथा रूपं नाम पको जहाति नो धर्मम् १, धर्म नाम को जाति नो रूपम् २ पको रूपमपि जहाति, धर्ममपि जहाति ३. एको जो रूपं जहाति नो धर्म जाति ॥ ११ ॥
प्रज्ञप्ताः,
भाष्यम् - - ' चत्तारि' चत्वारः 'पुरिसजाया' तानेव चतुरो मेदान् दर्शयितुमाह- 'तजा' एमे जद नो धम्मं रूपं नाम एको जहाति नो रूपं - स्वकीयं लिङ्गं जहाति परित्यजति स्वलिङ्ग परित्यज्यापि साधयति कार्यम्, किन्तु धर्म श्रुतचारित्रलक्षणं कदापि न जहाति इति प्रथमः १ ।
'धम्मं नाम एगे जहइ नो वं' धर्म नाम एको जहाति नो रूपम्, यथा- पार्श्वस्थः इति द्वितीयः २ ।
}
पुरुषजाताः पुरुषप्रकाराः 'पन्नता' इत्यादि, 'तंजहा' तद्यथा 'रूवं नाम धर्म जहाति, प्रयोजने समुपस्थिते सति
,
'एगे रूवंवि जहइ धम्मंवि जहइ' एको रूपमपि जहाति धर्ममपि जहाति यथा - एकान्ततो मिथ्यादृष्टिरिति तृतीयः ३ ।
'एगे जो रूवं जहइ नो धम्मं जहड़' एको नो रूपं जहाति नो घर्म जहाति यथाज्ञानादिरत्नत्रयाऽऽराधकः, इति चतुर्थः ४ ।
अत्र यः सदोरकमुखवस्त्रिकारजोहरणादिरूपो मुनिवेषः स रूपमुच्यते, तथा धर्मो ज्ञान-दर्शन- चारित्रलक्षणः, धर्मशब्देन त्रयाणां रत्नानामेव ग्रहणं भवति ।
मयं भावः कश्चिद् भावतो ज्ञानादिरत्नत्रयसमन्वितोऽशिवादि- मिथ्यादृष्टिराजादि-कारणवशाद् अन्यलिङ्गं गृहिलिङ्गं वा प्रतिपद्यमानस्त्यक्तलिङ्गोऽत्यक्तधर्मश्च कथ्यते । अत्र दृष्टान्तः-आसीत् कस्मिश्चिन्नगरे कनकदत्तो नाम राजा महामिध्यादृष्टिर्नास्तिकवादी वावदूक: वाचालः पण्डिताभिमानी पण्डितैः सह वादं देखा तबुद्धिमेवोपजीव्य पण्डितान् अपमानयति । व्यथ कदाचित् कालान्तरे प्रवृद्धमिध्यावासनः सर्वज्ञमतोपासकान् साधून् अपवदावयितुं प्रवृत्तः । स चाहय साधून् कथयति-यदि युष्माकं धर्मः सत्यस्ता भवद्भिर्मया सह वादः क्रियताम् । यदा साधवो वादाय समागच्छन्ति तदा किञ्चिद्वादं कृत्वा तानपमान्य स्वदेशादेव निष्कासर्याति । ततस्तस्यैतादृशमपद्रावणकरणेन सर्वेऽपि साधवः श्रावकाश्च परमोद्विग्ना जाताः, परस्परं विचारणां च कुर्युः - कथमेतस्य राज्ञो वादे पराजयः स्यात् अयं पण्डिताभिमानी दुःखायति साबून् । ततस्तत्रासीत् कश्चित् वादलब्धिसम्पन्नः खेचरलब्धिमांश्च साधुः सः 'संघस्व अपमानो