________________
पणि-मापाऽवचूगे उ0 ४ सू० १०-११ वाचनादानयोग्यायोग्यस्वरूपम् ११ एवमेव एते त्रयः-संवासयितुम् - स्वसमीपे निवासयितुम् उपवेशयितुमपि श्रमणानां न कल्पन्ते । एवं च पण्डकादयः कदाचिद् अनाभोगादिना प्रबाजिता भवेयुः, पश्चाद् विज्ञाताश्वेद मवेयुस्तदापि तेषामेतत्सूत्रोक्तस्य शेषपञ्चकस्य-मुण्डापन-शिक्षापणो-पस्थापन-संभोजन-संवासनलक्षणस्य समाचरणं न कर्तव्यमिति भावः । एवं प्रजाजनवत् पण्डकादित्रयस्य मुण्डापनादिपञ्चक समाचरति श्रमणस्तदा प्रव्राजनरूपे पूर्वोक्तपदे प्रोक्ताः प्रवचनोहाहानिन्दादयो दोषा ममापि अवगन्तव्या इति || सू० ९ ॥
पूर्व पण्डकादित्रयस्य प्रव्राजनादिषट्क निषिद्धम् , साम्प्रतमविनीतादित्रयस्य वाचनादानं प्रतिपेधितुमाह.... 'नमो नो सपदि हमादि ।
सूत्रम तो नो कप्पति वाइत्तए, जहा-अविणीए विगइपडिबढ़े अविभोसवियपाहुडे ॥ ९० १०॥
छाया-प्रयो नो कल्पन्ते पाचयितुम्, तथथा-अविनीतः, विकृतिप्रतिबद्धः, भन्ययशमितपाभृतः ॥ स० १०॥
चूर्णी-'तो' इति । त्रयस्तावत् वस्यमाणाः नो कल्पन्ते श्रमणानां 'वाइचए' इति वाचयितुम् सूत्रवाचनां दातुम् अर्थ वा चोधयितुम् तदुभयं वा, तथथा-'अविणीए' इत्यादि,
अविनीतः भाचार्यादेः पर्यायजेष्टस्य वा मभ्युत्थानस-कारसं मानादिविनयवर्जितः १, विकृतिप्रतिबदः विकृतिः-दधिदुग्धघृतादिरसरूपा, तत्र प्रतिबद्धः-लोपः २, अव्यवमितप्राभृत:मन्यवशभितम्-अनुपशान्तं ग्रामृतमिव ग्रामृत नरकपातनकुशलं वीवकोषलक्षणं येन स तथा, यः परुषभाषणाद्यपराधेऽपि परम क्रोधमावदति क्षमित्तमप्यपराधं यो वारं वारमुदीरमति स अन्य.
शमितप्रामृतः प्रोच्यते तोक्रोधी इत्यर्थः ३। एते त्रयः पुरुषाः सूत्रार्थतदुभयवाचनां दातुं धमणानां नो कल्पन्ते इति सूत्रार्थः । एतेषां वाचनादाने इमे दोपाः सम्भवन्ति—यः सल मविनीतः श्रुतज्ञानरहितोऽपि अहंकारी भवति तदा किं पुनस्तस्य श्रुतला १ । स्वयंनष्टस्य तस्य मन्यानपि नाशयिष्यतः श्रतग्राहणं क्षते क्षारावसेकन्यायेन ऊपरभूमिबीजपनन्यायेन च इहपरलोका. हितकरं भवति ततस्ताशाय अविनीताय श्रुतम्राइणं नोचितमेव यथा भुजङ्गस्य पयःपानं विपचकमेव भवति तथैव दुर्विनीतस्य श्रुतप्रदानमपि अधिकतरदुविनीततामेव वर्द्धयति, मतिल-ततैलादौ जलायसेकः वलयनौ घृतदानच अग्निवालावईकमेव भवति मतो भगवता दुर्विनीताय श्रुतदान निषिमिति ११ विकृतिप्रतिबद्धस्य बाचनादाने दोपा प्रदश्यन्ते यः कश्चित् शरिण इढोऽपि रसलोलुपतया विकृतावेव लोलपत्वेन तत्र प्रतिवद्रमनस्कतया न सुचारुरूपेण वाचना गृहाति, मनसो विकृतौ प्रतिबद्धत्वेन स श्रुतग्रहणे मनोयोगं दातुं न शक्नोति, मनोयोग विना श्रुतग्रहण न फलति । न स तपश्चरणं करोति, न तपो विना गृह्यमाणं श्रुतं मनोऽनुकूल फल प्रयच्छति प्रत्युत प्रभूतमनर्थं प्रसूते तस्मात् विकृतिप्रतिबई शिष्यं सूत्रार्थतदुभयं न वाचयेदिति