________________
वृहत्कल्पना
तत्र दृष्टिक्लीयः-यस्यानुरागतो विवनायवस्था स्थिता खियं दृष्ट्या मेहनं गलति सः १, शब्दक्लीनः-यस्य सुरतादिशब्दश्रवणेन मेहनं गलति सः २, आदिग्धक्लीवः यस्य चिसविक्षेपेणोपगूढस्य मेहनं गति सः ३, निमन्त्रणक्लीवा-यः कयाचित् निया निमन्त्रिते नतं रक्षितुं न शक्नोति सः ४ | प्रष चतुर्विधोऽपि क्लीवोऽप्रतिवमानोऽपि वेदनिरोधेन वेदोदयवशात् नपुंसकतया परिणमति । एते त्रयः प्रनायितुं न योग्या इति भावः । यद्यमाभोगलोभाधमिमूनतया पण्डकादयः प्रनाजिता भवेयुस्तदा प्रवचनोडाइप्रवचनप्रवादादयोऽनेके दोषाः समापतेयुस्ततो नैते प्रजाजनीया इति । यद्यपि बालवृदादिभेदाद् विंशतिसंख्यकाः प्रत्राजयितुमयोग्याः ते च उपलक्षणाद् प्राध्याः । प्रकृते गुरुतरदोषदुष्टत्वात् त्रयः पाण्डकादयोऽत्र अनाजयितुमयोग्या अधिकृाता भवसेयाः । ते विंशतिविघा यथा
पाले १, बुझ्ढे २, नपुंसे य, जइहे ४ कीवे ५ य वाहिए ६। तेणे ७, रायावगारी ८ य, उम्मते ९ य असणे १० ॥१॥ दासे ११ दवे १२ मृढे १३ य. अणते १४ जुंगिए १५, इय । अबोदए १६, प भयए १७, सेहनिफेडिए १८ इय ॥२॥ गुबिणी १९, बालबच्छा २०, य, पधावेउ न कप्पई ।।" छाया-बालो १, लो २, नपुंसक ३, जडः ५, क्लीयश्च ५, व्याधितः ।। स्तेनः ७, राजापकारी, ख, उन्मत्तश्च ९, अदर्शनः १० ॥ १ ॥ दासः ११, दुष्पश्च १२, भूदश्च १३, अनतः १४, जुङ्गिक १५, इति । अयोधकरच १६. भयकः १७, शैक्षनिष्फेटित १८ इति ॥ २॥ गुर्षिणी १९, बालबरला २०, च प्रवाजयितुं न कल्पते ॥
तत्र--अदर्शन:-अन्धः । 'अणत्तो' अनने:- ऋणपीडितः । जुङ्गिकः-जात्यङ्गहीनः । मबोधकःबुद्धिहीनः । शैक्षनिष्फेटितः केनाप्यपद्धत इति । एतेषामत्र नाभिकार इति सूत्रकारेग भ गृहीता इति ॥ ० ४ ॥
एवं' इति । एवम् अनेनैव प्रमाजमप्रकारेणेव एते पूर्वोक्तास्त्रयः मुण्डापयितुम्शिरोलोचेन लञ्चितुं श्रमणानां ने कल्पन्ते ।। सू० ५ ॥ तथा शिक्षापयितुम्-ग्रहणासेवनशिक्षया श्रुताच्यापनप्रत्युपेक्षणादिसमाचारी यायितुं न फल्पन्ते । तथा श्रुताध्यापनरूपा ग्रहणशिक्षा, प्रत्युपेक्षणादिरूपा-प्रासेवन शिक्षा बोध्या, एतद् द्वयमपि पण्डकादित्रयाय दातुं न कल्पन्ते इति भावः ॥ सू० ६ ॥ एवम् उपस्थापयितुम् एते त्रयो महानतेषु पञ्चमु, छेदोपस्थापनीयेषु व्यवस्थापयितुं श्रमणानां न कल्पन्ते ॥ सू० ७॥ एवम् एते त्रयः संभोक्तुम् - एकमण्डन्या भोजनादिकं कर्तुम् , तैः सह श्रमणानां न कन्यते इति भावः ॥ सू० ८ ॥