________________
पूर्णिभाष्याऽघचूरो उ० १ २० ३.९
प्रवाजनाधयोग्यशिष्यस्वरूपम् . छाया-त्रयः अनवस्थाप्याः प्राप्ताः, तद्यथा-सार्मिकाणां स्तन्यं कुर्वाणा, अन्यधार्मिकाणां स्तम्य कुषाणः, इस्मातालं ववत् ॥ सू० ३॥
चूर्णी-'तो' इति । त्रयः अग्रे वक्ष्यमाणस्वरूपगः तावत् अनवस्थायाः मपराधवि. शेषसमाचरणेन तत्क्षणादेव पुनने अवस्थायितुम अगोयाः जनाः, कथिताः तीर्थकरगणधरादिभिराख्याताः, के ते! इत्याह-'तंजहा' इत्यादि, तयथा ते यथा-साधर्मिकाणां समानो धर्मो येषां ते सधर्माणः, त एव साधर्मिकाः समानो धर्मो वाऽस्ति येषामिति सार्मिकाः श्रमणाः श्रमण्यो वा तेषां 'तेपण' स्तन्यं स्तेनस्य भावः कर्म वा स्तैन्यं चौर्यम्-तत्साकस्य उत्कृष्टोपधेः शिष्यादेर्वा अपहरण करेमाणे' कुर्वाणः स्वयं कुर्वन् उपलक्षणात् अन्यद्वारा कारयन् , कुर्वन्तमन्यं वाऽनुमोदमानः साधुः अनवस्थाप्यो भवतीति भावः १ । 'अन्नधम्मियाणं' अन्यधार्मिकाणाम् अन्यो जिनोक्तातिरिक्तो धमों येषां ते अन्यधर्माणः, यद्वा मन्यचासौ धर्मच मन्यधर्मः, सोऽस्ति येषामिति अन्यधर्माणः, मस्वर्थे इकणप्रत्यये अन्यधार्मिकाः-दण्डिशाक्यादयो गृहस्था वा तेषां सत्कस्य तदधीनस्य उपध्यादेः स्तैन्यं कुर्बाणः साधुरनवस्थाप्यो भवति २ । तृतीयः 'इत्थादाणं दलमाणे" हस्तासालं ददत् , हस्तातालम् हस्तेन हस्तस्य अन्यवस्तुनो वा आताहनं हस्तातालः तं ददत-कुर्वन् उपलक्षणात् यष्टिमुष्टिलकुटादिभिरात्मानं परं प्रहरन् किञ्चिद्वस्तुजातं वा ताडयन् साधुरनवस्थाप्यो भवति, स अनवस्थाप्यप्रायश्चित्तभागी भवति, तत्प्रायश्चित्तस्यानवस्थाप्याभिधानात् ॥ सू० ३ ॥
पूर्वमनवस्थाप्यः प्रोक्तः, स च सयोऽनाचरिततपोविशेषो भावलिकरूपेषु महाव्रतेषु न स्था. प्यतेऽतोऽसौ अनवस्थाप्यः प्रोच्यते, अयं पूर्वसूत्रे वर्णितः । तत्प्रसङ्गात् पण्ड कादिदिविधेऽपि द्रव्यभाव. लिले स्थापयितुं न योग्यो भवतीत्यत्र पण्डकादिः प्रतिपाद्यते-'तो नो कप्पंति' इत्यादि ।
सूत्रम्-तो नो कप्पंति पव्याचित्तए संजहा-पंडए १, वाइए २, कीबे ३, ॥सू०४॥ एवं मुंडाविनए । सू० ५। सिक्खावित्तए ॥ सू०६॥ उपहावित्तए ।सूत्र ७॥ संमुंजित्तए । सू० ८॥ संवासित्तए ॥ सू० ९॥
छाया-त्रयो नो कल्पन्त प्रयाजयितुम् , तद्यथा-पण्डकः १ वातिकः २, क्लीवः३ ॥ सू० ४ । एवं मुण्डापयितुम् ।। सू०५॥ शिक्षापयितुम् ।। सू० ६॥ उपस्थापयितुम् ॥ सू०॥ संभोक्तुम् ।।खू० ॥ संधासयितुम् ॥ सू. ९|| __ चूर्णी—'तो' इति । त्रयो वक्ष्यमाणाः पुरुषास्तावत् नो कल्पन्त, किमित्याह- पन्चावित्तए' प्रवाजयितुं प्रवश्यां ग्राहयितुं दातुं न योग्या इत्यर्थः, के ते! इत्याह-'तंजहा' तयथायथा-पण्डकः जन्मनपुंसकः १, वातिकः दातूजः वानरोगी---वेदोदयसहनानमः २, कीव: असमर्थः कातर इत्यर्थः, क्लीवस्तावत् दृष्टि शब्दा-ऽऽदिग्ध-निमन्त्रणक्लीनभेदाच्चतुर्विधः,