________________
पूर्णिमा यावचूरी उ० ४ ० ३७
अनुदेशकसमाति: ५५ पछादनतृणादि भवेत् तादृशेषु तृणादिषु सत्सु नो कल्पते निग्रन्थानां निम्रन्थीनां तभाप्रकारे उपाश्रये वर्षावासे चातुर्मास्यरूपे काले वस्तुं न कल्पते इति पूर्वेण सम्बन्धः ॥ सू.३६॥
पूर्वम् उपाश्रयविशेषे वर्षावासे वासनिषेधः प्रतिपादितः, सम्प्रति तद्वैपरीत्येन उपा. श्रयविशेष वर्षावासे वासविधिमाह-'से तणेसु वा' इत्यादि ।
सूत्रम्-से तणे वा जाव संताणएमु वा उपि रयणिमुक्कमउडेमू कप्पा निग्गंधाण वा निग्गंधीण वा तहप्पगारे उवस्सए वासावासं वत्थए । ५० ३७ ॥
॥ पणा चहत्थो उसो समत्तो ॥४॥ छाया--अथ तृणेषु वा यावत् सन्तानकेषु उपरि रनिमुक्तमुकुटेषु कल्पसे निम्रन्यानां वा निग्रंन्धीनां पा तथाप्रकारे उपाश्रये पर्यावासे वस्तुम् ॥ सू० ।। ३७ ॥
कल्पस्थ चतुर्थ उदेशः समाप्तः ॥ चूर्णी -'से तणेसु वा' इति । अथ पूर्वोक्तस्वरूपेषु तृणादिषु अण्डादि वजितेषु सत्सु पुनः 'उप्पिरयणिमुक्कमउडेमु' उपरि रनिमुक्तमुकुटेपु, मत्रापि पञ्चम्यर्थे सप्तमी बोध्या तेन रनिमुक्तमुकुटात् पूर्वोक्तस्वरूपाद् उपरि आच्छादनतृणादि भवेत् कल्पते तथाविधे उपाश्रये निम्न्यानां वा निन्थीनां वा वर्षावासे वस्तुमिति । सू० ३७ ।। इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगथ पद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूलपति कोल्हापुरराजप्रदत्त
जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु - बालब्रह्मचारि जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालवतिविरचितायां"बृहत्कल्पसूत्रस्प"
चूर्णि-भाया-ऽवचूरीरूपायां व्याख्यायां
चतुथोद्देशकः समासः ४||