________________
इइत्कल्पपत्रे पूर्व श्रवणादधमछादनतृणादियुक्त उपाश्रये निर्मन्थनिम्रन्थीनां वासो निषिद्धः, सम्प्रति सदैपरीत्येन अवणापरिच्छादनतणादियुक्त उपाश्रये वासविधि प्रतिपादयितुमाह-'से तणेम वा' इत्यादि ।
सूत्रम्-..-से तणेसु वा जाव--संताण एनु उणि सवणामायाप कप्पई निग्गंयाण वा निग्गंधीण वा तहप्पगारे उवस्सए हेमंतगिम्हास बत्थए ।। सू०३५॥
छाया- अथ हणेषु वा यावत् सन्तानकेषु उपरि श्रघणमात्रया कल्पते निग्रन्थानां षा निम्रन्थीनां वा तथाप्रकारे उपाश्रये हेमन्तप्रीमेपु वस्तुम् ॥ सू. ३५॥
चूर्णी-से तणेसु वा' इति । 'सं अथ-तृणेषु वा इति-तृण-तृणपुज-पलालपलालपु जेपु मण्ड-प्राण-बीज-इरिता-ऽवश्यायो-त्तिङ्ग-पनक दकमृत्तिका-मर्कटसन्तानवर्जितेपु यदि 'उरिप सरणमायाए' उपरि श्रवणमात्रया-कर्णद्वयोपरि छादनतृणादीनि भवेयुस्तदा कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा तथाप्रकारे-तथाविध उपाश्रये हेमन्तप्रीष्मेषु-ऋतुबद्धकाठेषु हेमन्तादिग्रीष्मपर्यन्तेषु अष्टसु मासेषु वस्तुं कल्पते ॥ सू० ३५ ॥
पूर्व श्रमणानाम् ऋतुबरकालेषु उपाश्रयविशेषे वासस्य विधि-निषेधौ प्रतिपादितो, सम्प्रति तेषामेव वर्षावासे उपाश्रयविशेषे विधि-निषेधौ प्रतिपादयितुं प्रथम निषेधसूत्रमाइ'से तणेस वा' इत्यादि ।
खत्रम् - से तणेमु वा नाव संताणरम् अहे स्यणिमुक्कमउडेनु नो कप्पर निग्गयाण वा निग्गंथीण वा तहप्पगारे उपस्सए वासावासं वत्थए ॥ सू० ३६ ॥
छाया - अथ तृणेषु वा यावत् सन्तानकेषु अघोरस्निमुक्कमुकुटेषु मो करपते निम्रस्थानां वा निन्धीनां या तयाप्रकारे उपाथये वर्षावासे वस्तुम् ॥सू० ३६॥
___ चूर्णी -'से तणेस वा' इति । पूर्वोक्तेषु तृणादिषु अण्डादिवजितेषु सास्वपि 'अहेरयणिमुक्कमउडेसु' अधोरनिमुक्तमुकुटेपु,- सूत्रे पञ्चम्य) सप्तमी, तेन-अधोरनिमुक्तमुकुटात् रस्निभ्यां इस्ताभ्यां मुक्ताभ्याम् विष्कम्भतया उठूितान्यां निर्मितः मुकुटः अजलिमुकुलितोपिछूतबाहुद्व यरूपः स रनिमुक्तमुकुटः, मुकुट इति कोऽर्थः ! उक्तञ्च
“मउडो पुण दोरयणी-पमाणओ हो हु मुणेयन्दो" मुकुटः पुनरिस्निप्रमाणकः संयोजितस्नियप्रमाणवान् भवति । मस्तकोपरि संयोजितरनियस्थापन मुकुटाकाररवेन मुकुट इति कथितम् । तस्मात् एतावत्प्रमाणात् अघः नीयम् आच्छादनतृगादि भवति, तत्रस्थितस्य साधोईन्दनादि समये ऊर्चप्रसारितबाहुद्यमुकुलिताञ्जलिना आच्छादनतृणादिकं स्पृष्टं भवेत् तेन न सम्यग् वन्दनादिकं संपद्यते माछादनतृणादेमस्तकस्य चान्तराले एतावत्प्रमाणमन्तरमावश्यकं येन वन्दनादि सम्यक् संपाते, एतावत्प्रमाणादधोवा