________________
माध्यम् उ० ३०१
निवपर्याययस्य पुमक्षिायामाचार्यादिपदविषः ८५
तया खेदसहिष्णुत्वशक्तिसंपन्नरवादिति । अष्टवर्षपर्यायो विप्रकृष्टः पुनः सण्यिपि स्थानानि वोतुं शक्नोति ततस्तस्य आचार्यत्वमुपाध्यायस्वं प्रवर्तकत्वं गणित्वं गणघरत्वं गणावच्छेदकावं चानुज्ञातम्, ताशस्य तस्य बहुतमवर्षपर्यायवेन सकलगच्छसमापतितखेदसहिष्णुस्वादिशक्ति संपन्नत्वादिति । यतश्च तस्याप्टवर्षपर्यायस्य दीर्घकालिकेनाष्टवर्षप्रमाणेन इन्द्रियनोइन्द्रियाणि निगृहीतानि भवन्ति, बहुभिः कत्तव्य तस्यात्मा खल भावितो भवति ततस्तस्य योग्यत्वेन सर्वाणि स्थानान्यनुज्ञातानि भगवतेति भावः ॥ सू० ८ ॥
पूर्वसूत्रे दीक्षापर्यायमधिकृत्याचारकुशलावादिगुणयुकस्य आचार्यादिपददानविषिरुका, सम्प्रति निरुवपर्यायस्याचार्यादिपरदानविधिमाह-निरुद्धपरियार' इत्यादि ।
सूत्रम् --- निरुद्धपरियाए समणे णिगये कप्पइ तदिवस आयरियउक्झायसाए उरिसितए, से किमाहु भंते !, अस्थिणं थेराणं तहारूवाणि कुलाणि कडाणि पनि पाणि पेज्जाणि वेसासिपाणि संमयाणि सम्मुइयकराणि अणुमयाणि बहुमयाणि भवंति, तेहिं कडेहि तेहि पसिएहि तेहि येज्जे हि तेहिं बेसासिएहि तेहिं संमपर्हि तेहि संमु. इकरे? तेहि अणुम तेहिं बहुमपाहिज से निरुद्धपरियाए समणे णिग्गये कप्पड मायरियखबज्मायसाए उरिसित्तए तदिवस ।। सू०९॥
छाया -निरुवपर्यायः श्रमणो निर्मन्यः कल्पते तहिवसे प्राचार्योपाध्यायतया उदे. 'टुम् । अथ किमाहुः भवम्त ! सम्ति बलु स्पषिराणां तयारूपाणि कुलानि कतानि प्रत्यायकाणि स्थैर्याणि धैश्वासिकानि समतानि संमुदितकराणि अनुमतानि बहुमवानि भवन्ति । तैः कृतः, तैः प्रत्ययिकैः तैः स्थैवः, तैयासिकः तैः संमत, तैः संमुक्तिकरः, तैरनुमतः, तैषमतः यत् स निवपर्यायः भ्रमको निर्मन्यः कश्पते आचार्योपाध्यायतयोहे? सहिचलें ॥ सू० ९॥
भाष्यम् – 'निरुद्धपरियार' निरुद्धपर्यायः, तत्र निरुतो विनष्टोऽतिचारादिसेवनेन पर्यायः प्रवज्यापर्यायो यस्य येन वा स निरुद्रपर्यायः विनष्टदोक्षार्यायः स पुनरागत्य दीक्षितो मवेत् तादृशः 'समणे णिगंथे' श्रमणो निर्गन्धः एतादृशः निरुवपर्यायः श्रमणः 'कप्पई कल्पते 'तदिवसं आयरियउनमायत्तार उहिसित्तर' तदिवसे आचार्योपाध्यायतया उदेष्टुम् , तत्र तस्मिन् दिवसे यस्मिन् दिवसे पुनः प्रत्रश्या गृहीतवान् तस्मिन् दिवसे, पूर्वपर्यायस्तस्य प्रमूततर यासीत् ततस्तस्मिन् दिवसे एव स कल्पते माचार्योपाध्यायतया उद्देण्टुम् , भाचायर्यपदे उपाभ्यायपदे वा व्यवस्थापयितुं कल्पते इत्यर्थः ।
भत्र शिष्यः-प्रश्नयति-से किमाहु भंते' अत्र 'से' शब्दोऽथशब्दार्थकः, तथा इ-मथ किमाहुर्भदन्त ! हेभदन्त ! किं कथं करमान् कारणात् भगवन्त एवमाहुर्यथा--तदिवसे एवं कल्पते सत्य निरुद्ध पर्यायस्याऽचार्योपाध्यायतया व्यवस्थापयितुम् , न स्खल प्रबजितमात्रस्य दिने एवा