________________
व्यवहारसले भाष्यम् – 'अट्ठवासपरियार, भष्टवर्षपर्यायः तत्राऽष्टौ वर्षाणि पर्यायः प्रव्रज्यापर्यायो यस्य सोऽष्टवर्षपर्यायः 'समणे णिग्गये श्रमणो निर्मन्यः 'आचारसले माचारकुशलः, इत्यादिपदानां तृतीयसूत्रे व्याख्या कृता ततोऽवतेया । नवरम् 'जहन्ने] अणसमवायघरे' जघन्येन स्थानासमवायाजघरः स्थानानसत्रस्य समवायानसूत्रस्य च सूत्राधारको भवेत् सः 'कप्पइ' कल्पते 'आयरियत्तार' आचार्यतया 'उवझायत्तार' उपाध्यायतया 'गणावच्छेयगसार' गणावच्छेदकतया 'उविसित्तए' उद्देष्टु, संस्थापयितुम् आचारकुशलादिगुणगणोपेतोऽष्टवर्षपर्यायः श्रमणो निम्रन्थः आचार्यपदे उपाभ्यायपदे गणाच्छेदकपदे च संस्थापयितुं योग्यो भवति । अत्र गणावच्छेद केति चरमपद ग्रहणेन प्रवर्तकादीनि मध्यस्थानि पदान्यपि ग्रहीतव्यानि तेनायाति पूर्वोत्तगुणयुक्तः श्रमण आचार्यादीनि सर्वाणि पदानि गृहीत योग्यो भवती. ति भावः । सू०७ ।।
प्रोक्तगुणरहितस्तु प्राचार्याधिपदे समुपस्थापयितुं न योग्य इति प्रदर्शयति-सच्चेव' इत्यादि ।
सूत्रम्-सच्चे णं अशासपरियाए समणे जिग्गथे नो यारकसछे नो संजयकुसले नो परयणकुसले नो पन्नत्तिकुस नो संगहकसले नो उगाइकुसले स्खयापारे मिन्मापारे सषलायारे संफिलिहाथारे अपसुए अप्पागमे नो कप्पई आयरियसाप उपज्झापत्ताद गणापच्छ्यगताए उधिसित्तए ॥ सू०८ ॥
छाया-स एव पथ खलु अष्टवर्वपर्यायः भ्रमणो निग्यो नो आचारकुशलो नो संयमकुशलो मो प्रवचनकुशको नो प्राप्तिकुचलो नो संग्राहकुशलो मो उपमहकुशल क्षताथारो भिन्माचारः शबलाचार: संक्लिप्टादारणितोऽस्पभुतोऽस्पाममा न करपते आचार्यतया उपाध्यायतया मणावच्छेवकतयोरेष्टुम् ।। सू० ८ ॥
भाष्यम्- 'सच्चेच णं' अथ स एव खलु 'अहवासपरियाए' मष्टवर्षपयायः अष्ट वर्षाणि पर्यायः प्रवज्यापर्यायो यस्य सोऽष्टवर्षपर्यायः 'समणे णिग्नये श्रमणो निम्रन्थः, शेपपदानि निषेधपरकत्वेन पूर्वपद् व्याख्येयानि त्रिवर्षपर्याय-पञ्चवर्षपर्याया-5ष्टवर्षपर्याययुक्तस्य श्रमणनिम्रन्थस्य आचारप्रकल्पादिवरस्य उपाध्यायादिपदस्थापनेऽयं निषेषपरको निष्कर्षों बोघ्यः
अनोपाध्यायाचार्यादयो युगानुरूपा आचारप्रकल्पदशा कल्पव्यवहारधरादयः, तपोनियमस्यान्यायादिषु उद्युका द्रव्यक्षेत्रकालभावोचितयतनापरायणाः तत्तापदयोग्या ज्ञातव्याः, तथाहि-त्रिवर्षपर्या यस्यएकमेवोपाध्यायलक्षणं स्थानमनुज्ञातं न तु द्वितीयमाचार्यत्वलक्षण स्थानम् , यतोऽसौ अल्पपर्यायतया प्रभूतखेदसहिरवाभावादाचार्यपदयोग्यताया अमान नाचार्यपदयोग्यो भवितुमर्हतीति । पञ्चवर्षपर्यायस्य । स्थाने अनुज्ञाते, तथाहि उपाभ्यायवमाचार्यचं चेति, तस्य बहुतरवर्षपर्याय