________________
माध्यम् उ०॥ सू०६-८ ___ पञ्चाष्टवर्षपर्यायस्यामार्यादिपवदानविधिः । जघन्येन दशाअल्पव्यवहारधरः दशाश्रुतस्कन्छन्यवहार सूत्रधारकः एतादृशगुणगणविशिष्टः श्रमणो निर्गन्धः 'कप्पइ' कल्पते 'आयरियउवमायत्ताए उधिसित्तए' आचार्योपाध्यायतया उद्देष्टुम् माचार्योपाध्यायपदे स्थापयितुम् । यः श्रमणो निम्रन्थः पूर्वोक्ताऽऽचारकुशलादिगुणगणविशिष्टः पञ्चवर्षारमकदीक्षापर्याययुक्त च भवेत् स आचार्यपदमुपाध्यायपदं वा स्वीकत्ते योग्यो भरेदिति मावः ॥ सू० ५॥
अथ पूर्वमूत्राद् वैपरीत्येनाचार्योपाध्यायपदायोग्यपरक सूत्रमाह-'सच्चेव णे' इत्यादि।
सूत्रम्-सच्चेवणं से पंचवासपरियाए समणे णिगये नो आपारसले नो संजमकुसले नो पवयणकुसले नो पन्नत्तिकसले नो संगकुसले नो उवमाइकुसले खयायारे मिन्नायारे सपलायारे संकि लिटायारे अप्पसुए अप्पागमे नो कप्पइ आयरिय उवापत्ताए उहिसिलए ॥ ६॥
छाया स एव खलु अथ पञ्चधर्षपर्यायः श्रमणो मिर्ग्रन्यो नो माधारकुशलो नो संयमकुशलो नो प्रवचनकुशलो नो प्राप्तिकुशलो नो संग्रहकुशलो नो उपग्राहकुपाल: क्षताचारी भिन्नाचारः शबलाचारः संक्लियाचारोऽपश्नुतोऽपागमो नो कल्पते बाबा. योपाध्यायतयोद्देष्टुम् ॥ सू० ६॥
भाष्यम्-'सच्चेव ण से' अत्र 'से' शब्दः अथार्थवाचकस्तेन 'से' अयस एव स्खल्ल 'पंचत्रासपरियाए' पञ्चवर्षपर्यायः पूर्ववत् पञ्चवर्षात्मककालदीक्षितः 'समणे णिमाथे' श्रमणो निम्रन्थः माचारकुरालादिविशेषणविशिष्टो न भवेत्तदा तस्याचार्योपाध्यायपदं न कल्पते इति सूत्राशयः । अत्र आचारकुशलादिपदानि 'नो'-शब्दमधिष्य निषेधपरकत्वेन पूर्ववद् व्याख्येयानि । नवरम्, पूर्वोक्ताचारकुशलादिविकलः श्रमणो निन्धः 'नो कप्पा भायरियउमझायनाए उदिसित्तए नो कल्पते आचार्योपाध्यायतया उद्देष्टुम् पाचार्योपाध्याय पदे स्थापयितुम् । आचारकुशलत्वादिगुणरहितः श्रमणो निर्मन्थः भाचार्यपदे उपाध्यायपदे वा स्थापयितुं युक्तो न भवतीति भावः ।। सू०६ ॥
अथाष्टवर्षपर्यायमधिकृत्याचार्यादिषददानविधिमाह-'अद्ववासपरियाए' इत्यादि ।
सूत्रम् - "अट्ठवासपरियाए समणे णिग्गथे आपारकुसले संजमकुसले पवयणकसले पन्नतिकसले संगइफसले उनग्गहकसले अक्खयायारे अभिन्नायारे असचलायारे बहुस्मुए बभागमे जहन्नेणं ठाणसमवायघरे कप्पइ आयरियत्ताए उबझायत्ताए गणवच्छेयगसाए उदिसित्तए ॥०७||
छाया--अष्टवर्षपर्यायः श्रमणो निर्गन्धः आचारफुशलः संयमकुशलः प्रवचनकुशलः प्राहसिकुशलः संग्रहकुशलः उपप्रडकुशलोऽक्षताचारोऽभिन्नाचारः मशवलाचारा भसंक्लिष्टाचारो बहुश्रुतः वागमः जघन्येन स्थानसमयायधरः कल्पते भाचार्यतया उपाध्यायतया गणावच्छेदकतया उद्देष्टुम् ॥ ॥ ७ ॥