________________
व्यवहारसूत्रे यारे भिन्नापारे सबलायारे संकिलिहायारे अप्पमए अप्पागमे नो कप्पड उवायत्ताए उदिसित्तए ॥ ०४ ॥
छाया-स पव खलु अप त्रिवर्षपर्यायः श्रमणो निर्घन्धो नो आधारकुशलो मो संयमकुशलो नो प्रवचनकुशलो नो प्राप्तिकुशलो नो संग्रहकुशलो नो उपप्रारकुशल: क्षताबारो भिन्नाचारः शषलाचारः संक्लिष्टाचारोऽपश्रुतोऽपाऽऽगमो नो कल्पते उपाध्यायतया उद्देष्टुम् ॥ सू० ४॥
भाष्यम्-'सच्चेव णं से' इति । 'से' अथ 'सच्चेवण' इति स एव खलु त्रिवर्षपर्यायः यः श्रमणो निम्रन्थः तृनीयसूत्रे कथितः स एव त्रिवर्षपर्यायो यदि पूर्वोक्ताचारकुशलवादिगुणरहितो भवेत् स उपाध्यायलया उद्देष्टुं न कल्पते इति सूत्रभावार्थः । अत्र माचारकुशलादिपदानि निषेषपरत्वेन सर्वाणि व्याख्येयानि, तेषां पदानामर्थोऽत्रैव तृतीय सूत्रे विस्तारेण प्रति. पादितः | नवरम् 'अप्पस्सुए अप्पागमे' इति, अपशब्दः अमाववाचकः श्रुतागमज्ञानविकलः, इति न्याझ्येयम् ।। सू० ४ ॥
पूर्व त्रिवर्षपर्यायविषयकमुपाध्यायमूत्रं व्याख्याय सम्प्रति पाञ्चवार्षिकपर्यायमाश्रित्य आचायोपाध्यायसूत्रमाह-पंचवासपरियाए' इत्यादि ।
सूत्रम्-पंचवासपरियार समणे णिग्गये आयारकुसले संजमकुसले पवयणकसले पन्न सिकुसले संगहकसले उवग्गहकुलले अक्ख या यारे असवलायारे असफिलिट्ठापारे बहुस्सए बन्मागमे जहन्नेणं दसाकप्पवयहारधरे कप्पइ आयरियउवमायचाए उदिसित्तए ॥ ५० ५॥
छाया–पञ्चवर्ष पर्यायः श्रमणो निग्रंथ माचारकुशलः संयमकुशलः प्रवचनशल: प्राप्तिकुशलः संप्रदकुशलः उपग्रहकुशलोऽक्षताचारोऽभिन्नाचारोऽशबलाचारोऽसं. क्लिपचारः बहुश्रुतो वहागमो अधन्येन दशाकल्पव्यवहारधरः कल्पते आचार्योपाध्यायतया उद्देन्टुम् ॥ सू० ५।।
भाष्यम् –'पंचरासपरियाए' पञ्चवर्षपर्यायः पञ्च वर्षाणि पर्यायः प्रत्रभ्यापर्यायो जातो यस्य स पञ्चवर्षपर्यायः, दीक्षा ग्रहण कालादारभ्येदानीन्तनकालं यावत् यदि संगृह्यते, तदा स कालः पञ्चवर्षमितो यस्य मिक्षोळतोतो पष्ठश्च वर्षः प्रारधो भवति स पञ्चवर्षपर्यायः 'समणेणिगंथे श्रमणो निर्मन्धः 'आयारकुसले' आचारकुशलः, इत्यादिपदानां व्याख्या तृतीयसूत्रकतव्याझ्याचदेव सातव्या, नवरम् 'बहुस्सुए' बहुश्रुतः बहु-प्रभूतं श्रुतं सूत्ररूपं यस्य स बहुश्रुतः 'भागमे' वगंगमः बहुरागमोऽर्थरूपो यस्य स बबागमः 'जहन्नेणं दसाकप्पयवहारधरे'