________________
भाग्यम् ७.३० -५
त्रिवर्षपर्यायस्योपाध्यायपदवानपिषिः ८१ कुर्वन्तमन्यमनुमोदयति, उपहितविधि वा करोति तथाहि-यद् यस्य गुरुणा दतं तत्तस्योपनयति । तथा अनुपहितविधि वा करोति; तथाहि यत्पुनर्यस्य दत्तं सोऽन्यस्मै गुरुन् अनुज्ञाप्य उपनयति ददाति, यथा-इदं बस्तुजातं स्थविरैः स्वदर्थ दत्तमिति, एवमुपहितविधिरनुपहिलविधिः । पूर्वोक्तगुणयुकन्छ यो भवेत् स उपकुशश: हरपते । महाराजाराम मालाचारः, सत्र न क्षतः खण्डित आचारो यस्य सोऽक्षताबारः परिपूर्णाचारः, परिपूर्णाचारता च चारित्रे सति भवति, वारिश्वता नियमतः शेषाश्चत्वारोऽपि ज्ञानानाद्याचाराः सेव्याः 'चारित्रवतश्चारित्रं स्यात्' इति
चनात् , तसचाऽअताचार इत्यस्य चारित्रवानिस्यों बोभ्यः, यः भाषाकर्मादिविचत्वारिंशदोषरहितस्याऽऽझाास्य प्रहीता मोक्ता च भवति सोऽक्षताचारः, साध्वाचारस्य परिशुद्धाहारग्रहणमलकरबादिति । 'मभिन्नायारे' अभिन्नाचारः, न भिन्नो न वण्डितः केनचिदपि अतिचारविशेषेण वर्जितत्वात् भाचारो ज्ञानाचारादिको यस्य सोऽभिन्नाचारः अखण्डितज्ञानाचारवानित्यर्थः 'असषलापारे' अशबलाचारः शक्लदोषवर्जितः । 'असंफिलिहायारे' भसंक्लिष्टाचारः, तत्राऽसंक्लिष्ट इहलोकपरलोकाऽऽशंसालक्षणक्लेशरहित बाचारो यस्य सोऽसक्लिष्टाचारः क्रोधादिननेन संक्लिष्टपरिणामरहित इत्यर्थः । 'बहुस्मए' बहुश्रुतः बहु-अधिकं श्रुतं शास्त्रं यस्य स बहुश्रुतः आचारादिछेदपर्यन्तसूत्रधारकः । 'बभागमे बसागमः-बहुरधिक मागमोऽर्थरूपो यस्य स बहागमः । बढागम इति किम् ! तत्राह-'जहन्नेणं आपारपकप्पधरे' जघन्येनाचारप्रकल्पघरः माचाराङ्गानिशीथाऽभ्ययनसूत्रार्थधर इश्यर्थः । अघन्यत पाचारप्रकल्पग्रहणाद उत्कर्षनी द्वादशाअधर इति ज्ञातव्यम् । अत्र आचारप्रकल्पधरविविधः-सूत्रतोऽर्थतः तदुभयतम्ब, मत्र सूत्रार्थघर. स्वमविकाय चतुर्भशी भवति, लथाहि-सूत्रधरो नो मर्थधरः १, नो सूत्रधरः अर्थधरः २, सूत्रधरोऽपि अर्थधरोऽपि ३, नो सूत्रधरो नाप्यर्थघरः । एषु चतुर्थों भङ्गः शून्यः, उभयविकलतया भागरप्रकल्प. धारिवविशेषणासंभवात् । भाधानां तु त्रयाणां भङ्गानां मध्ये यस्तृतीयभङ्गवः स उपाध्यायखेन बहेर्नु भोग्यः, अस्य सूत्रार्थोश्यधारितया गच्छस्य सम्यकपरिवर्धकगुणसंपन्नत्वात् । तदभावे द्वितीयमवर्यपि उपाध्यायत्वेन उद्देष्टुमर्हति तस्यार्थधारित्वेन गछपरिवईकन्वगुणमंभवात्, किन्तु प्रथममवर्ती नोपाध्यायपदयोग्यः, तस्य सूत्रमात्रधारित्वेन शाखमर्मानभिज्ञत्वात । एवं दशाकल्पव्यवहास्वरादिपदेष्वपि व्याख्यानं कर्तव्यमिति । पूर्वोक्तविशेषणविशिष्टः श्रमणो निर्ग्रन्थः 'कप्पा उकसायचाए उदिसित्तप' कल्पते उपाध्यायतया उद्देष्टुम् । त्रिवर्षपर्यायादिगुणगावशिष्टो भिक्षुरुपाध्यायपदे स्थायितुं युज्यते इत्यर्थः ॥ सू० ३ ।।
भथोपाध्यायपदायोग्यं श्रमणनिम्रन्थ विवृणोति---'सच्चेवणं' इत्यादि ।
सूत्रम्--सच्चेच णं से तिवासपरियाए समणे णिग्गंधे मो आयारकुसले नो संजमकसले को पत्रयमकसले नो पन्नतिकुसळे नो संगहकुसछे नो उपग्गहकुसछे खया
व्य. ११