________________
n.nananday-pan
माण्यम् ३० १५० १६
परिधारस्थानसेधिनः प्रायश्चित्तविधिः १५ छाया यो भिक्षुहुशोऽपि चातुर्मासिकंपा, बशोऽपि सातिरेकचातुर्मासिकं का बहुशोऽपि पाञ्चमासिकं वा बहुणेऽपि सातिरेकपाश्चमासिकं वा. पतेषां परिहारस्थानानां (मस्याद् ) अन्यतरत् परिहारस्थानं प्रतिसेन्य बालोचयेत्, अप्रतिकुडच्य आलो. बयतः बातुर्मासिर्फ वा सातिरेकचातुर्मासिकं पा, पाञ्चमासिकं, या सातिरेकपामासिकं वा, जातिमुझय लोधयतः सारिका रू.तिरेकपाञ्षमासिकं वा. प्रति कुडच्य मालोषयतः पाश्चमासिकं पा सातिरेकाचमासिकं वा, पाण्मासिकं वा, ततः परं प्रतिकुञ्चिते वा अप्रतिकुम्चिते वा से चेव पण्मासाः ।। सू. १६
भाष्यम्-'जे मिक्खू' इति । 'जे भिक्खू' यः कश्चिद भिक्षुः 'बहुसोवि' बहुशोऽनेकशोऽनेकवा रानि यथः 'चाउम्मासिय वा' चातुर्मासिकं मासचतुष्टयेन संपादनयोग्यम् । 'बटुसोवि साइरेगचाउम्मासियं वा बहुशोऽनेकवारान् सातिरेकचातुर्मासिकं चातुर्मासिकपरिहारस्थाने सातिकाव रात्रिन्दिवपञ्चकादिभिर्भवति । रात्रिन्दिवपञ्चकादारभ्य भिन्नमासेनाऽधिकत्वमित्यर्थः । बहुसोवि पंचमासिय वा बहुशोऽपि मनेकवारमपि पाञ्चमासिक वा मासपञ्चकेन संपादनयोग्यं परिहारस्थानम् , 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा 'एपसि परिहारद्वाणाणं' एतेषां चातुर्मासिकादिपरिहारस्थानानां मध्यात् 'अन्नयरं परिहारहाणं पडिसेवित्ता' अन्यतरत् यत्किमप्येकं परिहारस्थान प्रतिव्य 'आलोएज्जा' मालोचयेत् आचार्यसमीपं दोपं प्रकाशयेत् । तत्र-'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामकृत्वा निष्कपटभावन आलोचयतः 'चाउम्मासियं वा' चातुर्मासिकं वा 'साइरेगचाउमासियं वा' सातिरेकचातु. मासिक वा प्रायश्चितम् । 'पंचमासियं वा' पाश्चमासिकं वा 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा प्रायश्चित्तं प्रतिसेवनानुसारि दयादाचार्यः । 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्ज्य मायापूर्वकम् आलोचयतः चातुर्मासिकपरिहारस्थाने 'पंचमासियं वा' पाञ्चमासिकं प्रायश्चित्तं दचात्, तत्र-मासचतुष्टयपापस्थानस्य प्रतिसेवनाजनितस्वात, मासाधिक्यस्य च मायापराधजनितत्वात् । सानिरेकचातुर्मामिकपरिहारस्थाने तु 'साइरेगपंचमासिय चा' सातिरेकपाञ्चमासिकं प्रायश्चिनं दातव्यम् । सातिरेकपानमासिकपरिहारस्थाने सकपटमलोचयतस्तु 'छम्मासियं वा' पाण्मासिक प्रायश्चित्तं दातव्यम् । तेण परं' तेन ततः पञ्चमासायिकपरिहारस्थानप्रतिसेवनात् परं पस्मिन् परिहारस्थाने बदनप्ताष्टादिमासिके प्रतिसेविते तु 'पलिउचिए अपलिउंचिए वा' प्रतिकुञ्चिते सकपटे, मप्रतिकुम्चिते निष्कपटे वा 'ते चेव छम्मासा' ते एव षण्मासाः प्रायश्चित्तरूपेण दातव्याः, कारणं पूर्वमुक्तमेवेति ।
ननु यदि शिष्यः प्रतिकुञ्ज्य मालोचनां कुर्यात् तदा गुरुणा कथं ज्ञायते यदयं मूलगुणविपर्य पापं सेवितवान् उत्तरगुणविषयं वा ! एवं सति न तस्य सम्यक् पापशुद्धिर्जायते । यदि तेन उचरगुणविषयं पापं सेवितं भवेत् तदा तस्मिन्ननालोचिते परम्परया मूलगुणेषु दोष