________________
यवहार प्रसङ्गः, तेम चारित्र कलुषित मपति, उत्तरगुणातिचारा हि मूलगुणानपि विराधयन्ति, मूलोसरगुणानां परस्परं संमत्वात् । यदि मूलगुणविषयं पापं सेवितं भवेत्तदा चारित्रमेव सपूर्व विनश्यति । विशेषस्त्वेतावानेव यत् मूलगुणनाशे तत्कालमेव साधोश्चारित्रपर्वतादवपातो भवेत् , उत्तरगुणनाशे तु कालक्रमेण चरित्रनाशः संजायते, उक्तञ्च
"अगाओ हणे मूलं, मूलपाओ य अग्गय ।।
मूलोत्तरगुणे नेव: चिराहिज्जा कयाइ वि' ||१|| छाया-अप्रधातो मूल हस्यात्, मूलपातश्च अग्रकम् ।
(तस्मात् ) भूलोत्तरगुणाम् नैव विराधयेत् कदाचिदपि ॥१॥ मत्र तालो दृष्टान्तः-लांसमक्षस्याऽग्रे सूच्या पाती मूल हन्ति । मूलघातस्तु सर्व वृनमेष इन्ति अप्रभागस्य का कथा इति । अत्र विषमक्षिकुषथ्यसेविनोईयोदृष्टान्ते गाथामाह
"एगो य विसं भक्खइ, बीओ सेवइ कुपत्थमाहारं ।
सज्जो मरइ य पढमो, अवरो कालक्कमेणेव" ॥१॥ छाया- एकश्च विर्ष मक्षति, द्वितीयः सेषते कुपथ्यमाहारम् ।
__सधो प्रियते प्रथमा, अपरः कालक्रमेणैव ॥१॥ तथाहि--एकेम केनचित् पुरुषेण प्रच्छन्नं विर्ष मक्षितम् , वैशेन पृष्टम्-किं त्वया भक्षित सधः सत्यं वद येन तदुपशामकमौषधं दत्वा त्वां प्रगुणीकरोमीति । तेन 'न किमपि भक्षितम' इत्युक्त्वा विषमक्षण संगोपितं वैद्याय न प्रकाशितम् । ततः स तदोपेण तत्कालमेव जीविताद ध्वस्तोऽभवत् । द्वितीयः पुनः प्रच्छन्नं कुपथ्यं सेवते तेन प्रतिदिनं तस्य शरीरे रोगो वर्धितुमारब्धः, वैद्येन पृष्टम्-किं वं कुपथ्यं सेवसे येन तव शरीरे रोगः प्रतिदिनं वृद्धिमेति, सत्य यथावस्थितं प्रकाशय येन त्वां प्रगुणीकरोमि । तेन मायां कृत्वा वैद्याय न किमपि प्रकाशितम् , क्रमेण तस्य स रोगः असाध्यतां प्राप्तः, ततः कालकमेण स मृतवानिति । एवं मूलोत्तरगुणदोषसेविनाऽपि गुरुसमीपे मालोचनाकाले गुरुणा पृष्टे सति मायाचरणं म कर्त्तव्यं, यथावस्थित सर्व वदेदिति । शिष्यः पृच्छति मदन्त ! कीशो भिक्षुगलोचनाहों भवितुमर्हति ! गुरुराह
"जाइकुलाईदसगुण, जुत्तो भाकोयणारिहो सीसो ।
भालोयह सो सम्म, भीमपणओ य पापस्स" ॥ १॥ इति । छाया- जातिकुलादिदशगुणयुक्त आलोचनाईः शिष्यः ।
आलोषयति सम्यक् पीवत्याज्य पापस्य ॥१॥