________________
।
સરસ્વતિબહેન મીલાલ શાહ
न REE
मालोचनानिईशिष्यगुणदोषप्ररूपणम् १७ आलोचबाईस्य दश गुणा यथा-जाति-कुल२-विनय३-ज्ञान-दर्शम५-चारित्रशान्तिदमा ८-इमायित्व ९-पश्चात्तापिस्वाक्ष्याः १० । ननु केन कारणेन पतावन्तो गुणा माको चबईस्य इण्यन्ते ? तत्राइ-आतिसम्पन्नः-जाति:-मातृपक्षरूपा तया संपन्नः-विशुद्धमातृपक्ष स्यर्थः एतादृशः प्रायोऽकृत्यं न सेवते, अथ कथमपि दोष मापतेत् तदा मालोचनाकाडे सम्यगानोचयति १ । कुलसम्पन्नः- कुलेन-पितृपक्षरूपेण संपन्नः, विशुपितृपक्षो हि प्रतिपन्चप्रायश्चिचस्व सम्यग् निर्वाहको भवति २ । विनयसम्पन्नः-गुरोरभ्युत्थाननिषशादानादिविनयं सम्यक् करोति ३ । जानसम्पन्न:-श्रुतानुसारेण सम्यगालोचयति यत् 'अमुकश्रुतानुसारेण मे दत्तं प्रायश्चित्तमतः शुद्धोऽई'-मिति जानीते ४ । दर्शनसम्पन्नः-प्रायश्चित्तात् स्वस्य शुदि सम्यक् प्रदते ५ । चारित्रसम्पन्न:-पुनरतिचारं न सेवते, मनालोचिते चारित्रं न शुध्यतीति सम्यगालोचति ६ । क्षान्तिसम्पन्नः-कस्मिरिचस्कारणविशेपे गुरुणा ऋठोरमपि भाषितं सम्यक् प्रतिपद्यते न तु शेषं कुरुते, यदपि प्रायश्चित्तमारोपितं तत् सम्यग् बहतीति ७ । दान्तः-इन्द्रियदमनासम्पन्न:-नोहन्दियदमनएसम्पन्नः प्राप्तप्रायश्चित्तपो मनोबलसम्पन्नत्वेन सम्यगाराधयति ८ । अमायित्वसम्पन्न:-माया मस्यास्तीति मायो, न मायी अमायी, तस्य भावोऽमायित्वम् , तेन संपन्नः, मायारहितोऽप्रतिकुञ्चितमालोचयति ९ । अपश्चातापित्वसम्पन्नः-पश्चात्तापः प्रायश्चित्तप्राप्तौ मनोमालिन्यम् , स्रोऽस्यास्तीति पश्चात्तापी, गुरुदत्तप्रायश्चित्तप्राप्तौ पश्चात्तापकारकः यथा-'हा दुष्टु मया कृतं यद भालोचितम् , इदानीं कथमहं प्रायश्चित्ततपः करिष्यामि, इत्यादिचिन्तकः, यो न तथा सः अपश्चात्तापी, स एवं मनुते-कृतपुष्योऽहं यत् कृतपापस्य प्रायश्चित्तं प्रतिपन्नवानिति १० । एतादृशदशगुणसम्पन्नेन मालोचकेन भाव्यमिति । एवमेवोक्तं भगवता स्थानालस्य दशमे स्थाने इति ।
आलोचनानहस्य दोपा अपि दश भवन्ति तानाहगाथा-"अयउनणाणुमाणा-इदोसजुत्तो विज्ज जो सीसो ।
सो आलोयणमरिहो, नालोपइ मुद्धभावणं" ॥१॥ छाया-आवर्जनानुमानादिदोषयुक्तो भवेत् यः शिष्यः ।
समालोचनानईः नालोचति शुद्धभावेन ।। मावर्जनानुमानादिदोषयुक्तः इति । आलोचनाऽनहस्य आवर्जना१--ऽनुमान२-दृष्ट३बादर४ -सूक्म५–छन्न६-शब्दाकुल७-बहुजना८-ध्यक्त९-तत्सवि१० मेदाद् दश दोपाः भवन्ति । तथाहि-'मार्जितः वशीकृतः सन् आचार्यो मेऽपं प्रायश्चित्तं दास्यति' इति बुद्धया
व्य.