________________
वृहत्कल्पसूत्रे सुखेन सूत्राश्रमाहणयोग्याः प्रज्ञप्ताः आख्याताः । तानेवाह-'तंजहा' तथथा -अदुष्ट:-तत्वं प्रज्ञापकं वा प्रति टेपवर्जितः, स चावस्यं श्रुतं संज्ञापनीयः पराहिल्येन शुद्धमनोवृत्तित्वात्तस्य श्रद्रयोपदेशप्रतिपत्तेः । अमूढः गुणदोषवित्रे कशाली, सोऽपि मूत्रार्थी संज्ञापनीयः, तस्य गुण दोपाभिजवेन सत्यश्रदत्वात् । तृतीयमाह-अव्युाहितः दृढीकृतसम्यगबोधवान्, प्रदत्तसूत्राथेयोरविपरीतत्वेन प्राहकत्वात् । एवमेत त्रयः पुरुषाः सुसंज्ञाप्याः ।। मू०१३ ॥
पूर्व दुष्टतादिदोषपित भावस्य प्रबाजनादिक प्रतिषिद्धम् , सम्प्रति ग्लानप्रकरणे परिप्वजनानुमोदनस्वरूपस्याशुभभावस्य निवारणं कर्तुं प्रधर्म निर्भन्धी सूत्रमाइ-'निग्गथि च णं' इत्यादि ।
सूत्रम् -निगर्थि च गिलायमाणि पिया वा भाया वा पुत्तो वा पलिस्सएज्जा तं च निग्गंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता, आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ सू० १४॥
छावा लिन घोंग्य जुमलों पिता वा भ्राता या पुत्रो षा परिष्यजेत् । व निर्ग्रन्थी स्वादयेत् मैथुनप्रतिसेवनप्राप्ता, आपद्यते चातुर्मासिकं परिहारस्थामम् अनुधातिकम् ॥ सू० १४ ॥
धुर्णी--'निगावि चणं' इति । निन्थी च खल्लु सावीम् ग्लायन्तीम् -शरीरस्य क्षीणतया ग्लानि इक्षियरूपां शारीरमानस क्लिष्टतामनु भवन्तीं तस्याः पिता वा सांसारिकपिता, निर्मन्धर्ता प्रासो वा पिता, भ्राता वा सांसारिकमाता निर्धन्यता प्राप्तो वा भ्राता, पुत्रः सांसारिकपुत्रो वा निम्रन्थतां प्राप्तो वा पुत्रः, 'पलिस्सएज्जा' इति परिष्वजेत दौर्बल्येन मूमो पतन्ती धारयन् उपवेशयन् उत्थापयन् वा शरीर स्पर्श कुर्यात् , तं च पुरुषस्पर्श सा निम्रन्थी मैयनप्रतिसेवनप्राप्ता मैथुनसेवनेन्छां प्रतिपन्ना सती स्वादयेत् स्पर्शसमुद्भूतमैथुनसेवन भावनया अनुमोदेत 'सुखदोऽय पुरुषस्पर्शः' इति कृत्वा मनसि हर्ष विदध्यात् तदा सा साध्या चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं गुरुकं प्रायश्चित्तम् आपद्यते प्राप्नोति गुरुकनार्याम्चस्तभागिनी भवतीत्यर्थः । ननु 'पुरिसपहाणो धम्मो' पुरुषप्रधानो धर्मः इति शास्त्रेऽनुमतं ततः प्रकृतसूत्रे प्रथम निम्रन्थ सूत्रमभिधालन्यं भवेत् किन्तु प्रकृते पुननिन्थीनूत्रमेव प्रथममभिहित मिति किमत्र तत्त्वम् । इति चेत् सत्यम्, पुरुषप्रधान एव धर्मो भवति किन्तु स्त्रियाम्यश्चलस्वभावत्वात् , धृतिबलविकटत्वाच्च निन्ण्या एव प्रबर्म प्ररूपणं कृतमिति ॥ सू० १४ ।।
पूर्वमूने ग्लानायाः निन्थ्याः पित्रादिना उत्थापने पुरुषस्पर्शमेन विकारो जायते, तस्यानुमोदन लक्षणस्याशुभमावस्य प्रतिषेधः प्रतिपादितः, सम्प्रति ग्लानस्य निग्रन्थस्य तथाविधाश भावस्य प्रतिषेधं प्रतिपादयितुमाह-निग्गेयं च णं इत्यादि ।
सूत्रम् - निगं च णं गिलायमाणं माया वा भगिणी वा धूया वा पलिस्सएज्जा, तं च निग्गंधे साइज्जेज्मा मेहुणपडिसेयणपचे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्धाइयं ॥ सू० १५ ॥