________________
घूर्णि-भायाऽयचूरी उ० ४ १० १२-१४ ........ दुःसंशाण्य सुसंहायस्वरूपम् ९३ दितीदं सूत्र व्यर्थमेव प्रतिभाति, तत्राह-नैवम् , शास्त्रशैली एचैव यत् प्रकृतसूत्रविवक्षितार्थस्यार्थापत्या लब्धत्त्वेऽपि विपक्षः साक्षादुच्यते, तथा लब्धोप्यर्थः प्रपञ्चितज्ञविनेयजनानुग्रहाय साक्षा. दभिधीयते, यथा-उत्तराध्ययनस्य प्रथमाध्ययने द्वितीयगायायां "आणानिसफरे"इत्यादिना विनीतस्वरूपप्रतिपादनादर्थापत्तिलयमप्ययिनीत स्वरूपमत्रैव तृतीयगाथायाम्-"आणाणिसकरें" इत्यादिना पुनः साक्षादाभिहितम् ।
पुनश्च विनया नानादेशीया विभिन्नमतयो वक्रजहादयो भवन्ति ते चाविनीतादीनां वाचनादाननिषेघसूत्रेण एतावन्तमेवार्थ गृहन्ति यत् भगवता अविनीतादीनां वाचनादान निषिद्ध किन्तु विनीतादीनां वाचनादानं कुत्र प्रतिपादितम् । तेन न कस्यापि वाचना प्रदातव्या "आणा धम्मो" इतिवचनात् । इत्यादिकारणाद् विपक्षस्य साक्षात्कथनमुचितमेव, 'न तीर्थकरा व्यर्थ भाषन्ते' इति वचनात् ॥ सू. ११॥
पूर्वमविनीतादीनां त्रयाणां श्रुतदानं प्रतिषिद्धम्, तद्वैपरीत्येन विनीतादीनां च श्रुतदानम नुज्ञापितम् । सम्प्रति दुष्टादोनां त्रयाणां श्रुतदानं प्रतिपेयितुमाह-'नओ दुस्सन्नप्पा' इत्यादि ।
सूत्रम् -तो दुस्सन्नप्पा पण्णत्ता, तनहा-दुहे, मू, चुग्गाहिए || सू०१२ ॥ छाया-प्रयो दुःसंशाप्याः प्रशताः, तद्यथा-दुष्पा, मूढः, व्युमाहितः ॥ २० १२ ॥
चूर्णी-'तो दुस्सन्नप्पा' इति । त्रयस्तावन् वक्ष्यमाणाः पुरुषाः दुःसंज्ञायाः दु:दुःखेन कष्ठेन संज्ञाप्यन्ते प्रतिबोध्यन्ते इति दुःसंज्ञायाः दुष्प्रतिमोध्याः प्रज्ञताः कथितास्तीर्थकदा. दिभिः, एते वक्ष्यमाणास्त्रयो बोध्यमाना अपि बोधरहिता एव भवन्ति, तानेद त्रीनाह-' जहा' तयथा-दुष्टः-प्रज्ञापकं प्रतिपाद्यतत्त्वं वा प्रति द्वेषयुक्तो भवति, स च न प्रज्ञापनीयः श्रमणैः, तस्य द्वेषबुद्ध्या उपदेशाप्रतिपत्तेः । स च पूर्व पाराञ्चिकसूत्रे यथा वर्णितस्तथाऽत्रापि ज्ञातव्यः । एवं मूढः गुणदोषज्ञानविवेऋविकलः तस्य गुणाधनभिज्ञतया तत्त्वाप्रतिप्रत्तेः, एनाइशस्य प्रज्ञापनमनर्थकमेवेति भावः । एवमेव व्युमाहितः वि-विपरीतक्रमेण उद्माइःप्रणप्रकारो यस्य स व्युदनाहितः ६ढीभूतविपरीतावबोधः मिथ्याशास्त्रश्रुतिप्रतिबद्धस्वेन विएरीतावबोधयुक्त इत्यर्थः ३ । एते त्रयो दुःसंज्ञाप्यत्वात् श्रुतार्थवाचनादानायोग्या इति ते श्रमणैन प्रज्ञापनीयाः ।। सू० १२॥
पूर्व दुष्टादित्रयाणां श्रुतसंज्ञापना प्रतिषिद्धा, सम्प्रति दुष्टादित्रयवपरीत्येन अदुष्टादिप्रयाणां श्रुतसंज्ञापनां प्रतिपादयति-तओ मुसण्णप्पा' इत्यादि ।
सूत्रम्--तो मुसण्णप्पा पण्णत्ता, तंजहा-अदुट्टे, अमूढे, अच्चुग्गाहिए ।। स्त्र १३॥ छाया-प्रयः सुसंशाप्याः प्राप्ताः, तद्यथा-अदुष्टः, समूहः मत्युमाहितः॥ सू०१३॥
चूर्णी-'तो मुसप्पाप्पा' इति । यतस्तावत् वक्ष्यमाणाः पुरुषाः सुसंज्ञायाः सुसुखेन संज्ञाप्यन्ते प्रतिबोध्यन्ते ये ते सुसंज्ञाप्याः अनायासेनैव श्रुतं प्रतियोषयितुं शक्याः