________________
शुक
राशनादेः कालक्षेत्रमर्यादाविधिः ९५
छाया --निर्ग्रन्थ खलु ग्लायन्तं माता या भगिनी वा दुहिता वा परिष्वजेत् निः स्वावयेत् मैथुम प्रतिसेवनप्रातः आपद्यते चातुर्मासिकं परिवारस्थानम् अतुवातकम् ॥ ० १५ ॥
चूर्णी - 'निगां च णं' इति । निर्मन्थं साधुं च स्वदु ग्लायन्तं रोगादिना शरीरक्षीणस्वेन ग्लानिमनुभवन्तं माता वा तस्य सांसारिकमाता निर्मन्थीभूता वा माता, भगिनी वा सांसारिकभगिनी निर्धन्यता वा भगिनी, दुहिता वा सांसारिकपुत्री निर्मन्थीभूता पुत्री वा परिध्वजेत् भूमौ पतन्तं धारयन्ती उपवेशयन्ती उत्थापयन्ती वा साधुशरीर स्पृशेत् शरीरस्पर्श कुर्यात्, तं च स्पर्श निर्मन्थः मैथुन प्रतिसेवनप्राप्तः मैथुन सेवनेच्छां प्रतिपन्नः सन् स्वादयेत् मैथुनसेवनभावनया अनुमोदेत 'सुखदोऽयं श्रीस्पर्शः' इति कृत्वा मनसि हर्षे कुर्यात् तदा स निर्ब्रन्यः चातुर्मासिकं परिहारस्थानम् अनुघातिकं गुरुकं प्रायश्चित्तम् आपद्यते प्राप्नोति गुरुकप्रायश्चित्तभागी भवतीति भावः ॥ सू० १५ ॥
पूर्व ब्रह्मचर्यपरिणामरूपस्य भावस्यातिचारवारणाय श्रमण्याः पुरुषस्पर्शप्रतिपेधः, श्रमणस्य स्त्रीस्पर्शप्रतिषेषश्व प्रतिपादितः सम्प्रति-अशनादेः कालातिक्रमस्यातिचारं प्रतिपेधितुमाह- 'नो कप्पइ' इत्यादि ।
सूत्रम् - नो कप्पइ निम्याणं वा निम्गंीणं वा असणं वाणं वा खाइम वा साइमं वा पदमाए पोरिसीए पडिम्गाहिता पच्छिमं पोरिसिं उकारणावित्तए, से य आहच्च उदाहणाचिए लिया तं नो अप्पणा जिज्जा, नो अन्नेसिं अणुष्पएज्जा, एते बहुकाए थंडिले पडिलेडिता पमज्जित्ता परिवेयन्वं सिया, नं अपणा माणे अन्नेसिं वा दलमाणे आवज्जइ चाउम्मासियं परिहारद्वाणं उम्धा
इयं ॥
१६ ॥
पूर्णिमा
www
छाया - तो कल्पते निर्मन्थानां या निर्ग्रन्थोनों या अशनं वा पानं वा वाचं वा errar प्रथमा पौरुयां प्रतिगृह्य पश्चिर्मा पौरुपीम् उपानेतुम्, तच्च आहत्य उपानाथितं स्यात् तद् नो आत्मना भुञ्जीत न अन्येभ्यः अनुप्रदद्यात् एकान्ते बहुप्रासुके स्थण्डिले प्रत्युपेय प्रमृज्य परिष्ठापयितव्यं स्यात्, तद् आत्मना भुञ्जानः अभ्यस्मै वा ददानः आपद्येत चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥ ० १६ ॥
चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्मन्थानां वा निर्मन्थीनां वा श्रणश्रमtri 'असणं चा' इत्यादि अशनादिकं चतुर्थिभमाहारं प्रथमायां पौरुप्यां प्रतिगृह्य गृहीत्वा प्रथमपौरुभ्यामानीतमशनादिकं पश्चिमां चतुर्थी पौरुषीम् 'उवाइणाविलय' उपानाययितुम् उल्लङ्घयितुम् न कल्पते इति पूर्वेण सम्बन्धः प्रथमपौरुष्यां गृहीतमशनादिकं पौरुपीत्रयमुल्य अन्तिमायां चतु पौरुष्यां न मोक्तव्यमित्याशयः । यद्येव भवेत्तदा किं कर्तव्यमित्याह - 'से य आहच्च'