________________
मार तस्शम्माख्यानदासुर्मुलं प्रायश्चित्तं न दीयसे किन्तु तस्मै अलोकनिमिन्तक मृपावादप्रज्यम चतुर्गुरुकं प्रायश्चित्त दातव्यमिति ।। सू० २१ ।।
पूर्व मैथुनाम्याख्यानविषये सनिर्णय प्रायश्चितविधिरुतः, संप्रति-अवघाचकविषयं तद्विघिमाइ-'मिबखूपय' इत्यादि ।
सूत्रम्-भिवत य गणाओ अबक्कम्म ओझाणुपेही वएज्जा, से आइच्च अणोहाइओ से य इच्छेज्जा दोच्चपि तमेव गण उपसंपज्जित्ता णं विधरित्तए । तत्थ ण
राणं इमेपालवे विवाए समुप्पज्जिज्जा-इमं अम्जो ! जाणह किं पडि सेवी कि अपडिसेवी १ से य पुच्छियवे-fक पडिसवी किं अपडिसेषी ? से ५ वएज्जा पडिसेबी परिमारपसे, से य एज्मा नो पडिसेवी नो परिहारपसे, जं से पमाण क्यइ से य पमाणामओ घेतब्वे, से किमाहु मंते ! सञ्चपइण्णा ववहारा ॥ मू० २२||
छाया-भिक्षुच गणादवक्रम्याऽवधायनानुप्रेक्षी यजेत् सः आइन्य अनवधाषिता स छेत् हितीयमपि तमेव गणमुपसंपद्य खलु विहर्सम , तत्र मनु स्थपिराणामयमेत
पो विवाद समुस्पोत-इवम् आर्य ! जानासि कि प्रतिसेवी अप्रतिसेवी सच. प्रष्य: कि. प्रसिसेवी अप्रतिसेवी?, सच बत् प्रतिसेवी परिहारप्राप्तः, स ब वदेत्-नो प्रतिसेषी मो परिहारप्राप्तः, यं स प्रमाणं पति तस्मात् प्रमाणात् प्रहीतव्यः । अथ किमाहुर्भवन्त ! सत्यप्रतिक्षा व्यवहाराः ॥ सू. २२ ॥
भाष्यम्-'भिक्खू य' भिक्षुष्य 'गणाओ अवक्कम्म' गणात् स्वकीयगमछात् अपकम्य निःसृत्य 'मोहाणुपेही वएज्जा' अवधावनाऽनुप्रेक्षी मजेत् तत्राऽवधावनम् संयमादसयमे गमन तदनुप्रेक्षी सन् ब्रजेत् गच्छेत . मोहोदयाद भोगावलिकर्मोदयाद्वा संयमत्यागेच्छया गच्छेदित्यर्थः, 'से आहच्च अणोहाइओ' स आहत्य-कदाचित् अनवधावितः स प्रबलशुभकर्मोदयात् विषयवाञ्छोपशमनेन असंयममग्राम:, एतादृशः 'से य इच्छेज्जा' स च पुनरपि इच्छेत् , किं पुनरि छेत् ? तत्राह-दोच्चपि इत्यादि, 'दोच्चपि तमेव गणं उसंपज्जिताण विहरिचर' द्वितीयमपि वारं पुनरपि तमेव गणमुपसंपद्य खलु विहान स्थातुम् शुमकर्मोदयात् संघाटकोपदेशाद्वा अपरित्यक्तसाधुलिङ्गः पापाप्रतिसेवी एव पुनरपि तमेव गणमागत्य संयम पालयितुमिच्छेव् इत्यर्थः. तस्यागमने 'तस्य गं' तत्र ख गच्छे विधानानाम् 'पेराणं' स्थविराणां 'इमेयारूवे' अयमेतद्रूपः वक्ष्यमाणस्वरूपः "विवाए' विवाद: अनेकप्रकारक ऊहापोहलक्षणः 'समुपग्निज्जा' समुत्पथेत, कीडशो विवादः समुत्पधेत ! नत्राइ -'इमं अग्जो' इत्यादि, 'इम अज्जो, जाणह' इद भो भार्याः ! यूयं जानीत कि पडिसेवी अपडिसेवी किमयं प्रतिसेवी अनतो गत्वा अकृत्यप्रतिसेवनं कृतवान् ! अथवा 'अपडि सेवो' अप्रतिसेवो अत्यप्रतिसेवनं न कृतवान् वा ! इत्याकारको विवादः ऊहापोहरूपः परस्परं समुपधेत तदा एवमुपयुक्तप्रकारेण विवादे जाते सति से य