________________
मध्यम उ०२ सू० २३
मृते चार्यादौ तत्पदमन्दानविधिः ६७ पुच्यत्रे' तन्नियाय स एव यः अवभावितः स एव, अथवा अस्य सार्धं साक्षिरूपेण प्रेषितो भवेत् सवा साधुः प्रष्टव्यः । किं प्रष्टव्यः १ तत्राह किं पडिसेवी अपडिसेबी' ! प्रथमं समेबाऽऽहूय गणनायकेन स प्रधयः- कि मोः । त्वमत्रतो गत्वा मनुष्यं प्रतिसेवितवानसि ! अथवा न प्रविसेवितवानसि । यस्तेन सार्धं गतः सोऽप्येवमेव प्रष्टव्यः - यदयम् अकृश्यं प्रतिसेवितवान् ! न थे ? सि । उपर्युक्तप्रकारेण सत्यस्वरूपं ज्ञातुं गणनायकेन पृष्टः सन् 'से य वपज्जा' स च वदेत् स पृष्टः साधुर्यदि वदेत्- 'पडिसेबी' प्रतिसेवी अहमकृत्य प्रतिसेवनां कृतवानस्मि तदा 'परिहारपचे' परिहारप्राप्तः परिहारत पोयोग्यो जातः, आचार्येण पृष्टः प्रतिसेवको यदि स्वीकरोति प्रतिसेवनां तदा तदयमेव वचनं प्रमाणीकृत्याचार्यः तस्मै परिहारनामकं तपः प्रायश्चित्तरूपेण दद्यादिति भावः । 'सेय वजा नो पडिलेवी नो परिहारपत्ते' स च यदि वदेत् नो प्रतिसेवी तदा नो परिवारप्राप्तो भवति, न परिहारतपः प्रायश्चित्तभाग् भवति । आचार्येण पृष्टः सः यदि कभयेत् - यत् नामकृत्यं प्रतिसेवितवानस्मि तदा तद्वचनमेव प्रमाणीकृत्याचार्यो नी परिहास्तपो दयात्, सरमै अप्रतिसेवकाय परिहारनामकं तपो न दद्यादिति भावः । कथमेवम् ! तत्राह - 'जं से' इत्यादि, 'जं से पमाणं वयइ से पमाणाओ वेत्तच्ये यस प्रमाणं वदति तस्मादेव प्रमाणात् स सायोऽमव्योषेति निश्वेतव्यः, तद्वचनप्रमाणेनैव सत्यासत्यार्थयोर्निर्णयः कर्त्तव्य इति भावः । 'से कि माडु मंते !" अथ किमर्थं कस्माद्धेतोरेवमाहुर्मदन्त ! हे भदन्त कथमेवमुच्यते यत् तस्य वचनप्रभाणैनैव सत्यासत्यनिर्णयः कर्त्तव्यः ! यावता एवं सति कुत्रापि सत्यार्थनिश्वयो न स्यात् नहि कोऽपि स्वकृतमकृत्यस्थानपतिसेवनं प्रकाशयिष्यति लज्जया लोकनिन्दामयाद्वा तत्कथमेवं तद्वचनमेष प्रमाणीक्रियते भवता इति शिष्यस्य जिज्ञासायामाचार्यः प्राह-- 'सच्चपज्जा वहारा' सम्म नतिज्ञा व्यवहाराः प्रायश्वितरूपा व्यवहाराः सत्यप्रतिज्ञाः प्रतिज्ञयैव सत्या जिनैर्निर्दिष्टाः ॥ सू० २२ ॥
दिवंगते आचार्योपाध्याये तत्पदेऽन्याचार्योपाध्यायस्वापनविधिमाह - 'एगपविश्वयस्स' इत्यादि ।
सूत्रम् - एगपक्खियस्स भिक्खुयहस कप्पड़ आयरियउवज्झायाण इतरियं दिसं वा अणुदिसं वा उद्दिसितए वा धारितए वा जहा वा तस्स गणस्स पत्तियं सिया || ५०२३ ।।
छाया - एकपाक्षिकस्य भिक्षुकस्य कल्पते आचार्योपाध्यायानाम् इत्वरिकां दिशं अनुदिशं वा उद्देष्टुं वा धारयितुं वा यथा वा तस्य गणस्य प्रत्ययं स्यात् ॥ ० २३ ॥
भाष्यम् – 'एगपत्रिखयस्स' एकपाक्षिकस्य एकः समानः पक्ष इस्थेकपक्षः सोऽस्यस्येत्येकपाक्षिकः प्रब्रज्यया श्रुतेन च तस्य इत्थंभूतस्य 'भिक्खुयस्स' भिक्षुकस्य भावार्मे