________________
ग्यवहार
समुत्पत-यदनेनाचायेंग नवमं दशमं वा प्रायश्चित्तस्थान सेवितमिति वयं न सहिष्यामः । इत्यादि कारणैरपि प्रवचनाबाहभयादगृहोमृतस्यप्युपस्थापने कर्तव्यं स्यादित्यपवादसूत्रस्य माकः ॥ सू० २० ॥
पूर्वमनवस्थाप्य-पाराश्चितयोः पुनरुपस्थापनविधिः प्रोक्तः, साम्प्रतमेकंत्रविहरतोई योः सालर्मिकश्रमणयोर्मे घुनप्रतिसेवनविषयकविबारे निर्णयप्रकारमाह-दो साइम्पिया' इत्यादि ।
सूत्रम्-दो साइम्मिया एगयो विहरंति, पगे तत्थ अण्णयरं अकिच्चटाणं परिसेविता आलोपज्जा, अहणं मंते ! अमुएर्ण सारणा सदि इममि य कारणमि मैहणपडिसेधी, पच्चयां च मयं पडिसेवियं भणइ तत्थ पुच्छियव्वे कि पडिसेवी! अपडिसेवी ?, से य वएना पडिसेको परिहारपत्ते । से य वएग्जा जो पडिसेवी णो परिहारपचे । जं से पमाणं वयइ से य पमाणाधी घेतन्ये सिया से किमाहू मते, सच्चपइण्णा ववहारा ॥ सू० २१ ॥ . छाया । द्वौ सार्मिको पकतो विहरता, पकः तयाऽन्यतरमकृत्यस्थानं प्रतिसेव्य मालोचयेत् मह बल भदन्त ! अमुकेन साधुना सार्द्धमस्मिन् कारणे मैथुनप्रतिसेको प्रत्ययहतोच स्वयं प्रतिसेषित भणति, तत्र प्रष्टव्यः कि प्रतिसेवी ? अप्रतिसेवी १, सब ववेत् प्रतिसेवी परिहारमासः, स स वदेत् नो प्रतिमेची नो परिहारप्राप्तः । यत् स प्रमाणे परति सच तस्मात् प्रमाणात् गृहीतव्यः स्यात् । अथ किमाहुर्भदन्त : सत्यप्रतिक्षा व्यव हाराः ॥.सू. २१ ।।
भाष्यम्—'दो साइम्मिया' द्वौ साधर्मिको समानधर्मिणी 'एगयी विहरंति' एकत एकेन संघाटेन विहरतः तिमतः 'एगे तत्य' तत्र तयोईयोर्मध्ये एकः कश्चित् इतरस्याऽभ्याख्याननिमित्तम् 'अण्णयरं अकिच्चदाणं' अन्यतरत् प्राणातिपातादिषु यत् किमध्येकमकृत्यस्थानं प्रतिसेवितवान् 'पडि ते वित्ता प्रतिसेव्य प्रतिसेवनं कृत्वा 'आलाएज्जा' आलोच येत् स्ववचसा स्वकृतातिचारजातं गुरुसमीपे कृतपापस्थानस्यालोचनां कुर्यात् । आलोचनाप्रकारमेव दर्शति-'अहण भंते' महं खलु भदन्त ! हे गुरो । 'अमुपग साहुणा' सद्धि अमुकेन येन केनचित् भनिर्दिष्टनामकेन साधुना सार्द्धम् अमुकेन माधुना सहितो वेत्यर्थः 'इममि य कारणमि' अस्मिन् प्रतिसेवनार्थमा ग्रहादिकरणे 'मेहुणपडिसेवी' मैथुनप्रतिसेवी मैथुनप्रतिसेवन कृत. चानित्यथैः अनुकेत सायुना सह विचरम् तस्याग्रहेग मैथुनसेवी जातोऽस्मीति भावः ।
____ से कस्मात् कारणात् आत्मानमप्रतिसेविनमपि प्रतिसेविनमभ्युपगच्छति न पुनः केवल परस्याऽभ्याख्यानमेव कथं न ददाति ! तत भाह--'पच्चयोउं च' इत्यादि, 'पच्चयहेउं च सयं पंडिसेवियं भणइ' प्रत्यय हेतुं च स्वयमात्मानमपि प्रतिसविन भणति परेषामाचार्याणां तथाsन्येषां च साधूनाम् 'एषः सत्यमेव वदति अन्यथा को नाम स्वकीयमात्मानमप्रतिसेविन प्रति.