________________
चूणिभाष्याऽधचूरी उ० ४ सू० २१-२२ गणाषच्छेदकादेरन्यगणगमनविधिः १०१
सूत्रम्-गणावच्छेयए य गणाओ अवकम्म इच्छेज्जा अण्णं गणं उवर्सपमित्ता बिहरित्तए नो से कप्पइ गणापच्छेयगस्स गणावच्छेयगन अणिक्सिवित्ता अन्नं गणं उव संपग्जिना णं विहरित्तए, कप्पइ गणावच्छेयगस्स गणावळ्यगतं णिक्खिवित्ता अणं गणं उपसंपज्जिता गं विहरितए, णो से कप्पइ अणापुच्छिता आयरियं वा उबझायं वा पवत्तयं वा थेरं वा गणि वा गणारं वा गणावर पग वा अन्नं गणं उ संपज्जिता गं विहरित्तए, कप्पड़ से आपुच्छित्ता आयरियं वा जाब गणावच्छेयर्ग चा अण्णं गणं उवसंपजिजसाणं विहरित्तए, ते य से वियरेज्जा एवं से कप्पा अण्णं गणं उपसंपजिजता णं वितरित्तए, ते य से जो वियरेज्जा एवं से णो कप्पइ अण्णं गर्ण उपसंपज्जिता गं बिहरित्तए ॥२० २१ ॥
डामा -गणक भमाद अपसम्बत् अन्य गणम् उपसंपप विहसम् नो तस्य कल्पते गणाचच्छेदकस्य गणावच्ने दकत्वम् अनिक्षिप्य अन्य गणम् उपसंपथ विहर्तुम्, कल्पते तस्य गणाधच्छेदकस्य गणावच्छेदकत्वं निक्षिप्य मम्य गणम् उपसंपद्य विहर्तुम् । नो तस्य कल्पते अनापृच्छय आचार्य या उपाध्याय वा प्रवर्तकं वा स्थविरं या गणिनं वा गणापच्छेदकं वा अन्य गणम् उपसंपद्य विहर्मुम्, कल्पते तस्य श्रापृच्छा बाचार्य या यावत् गणायच्छेषकं वा अन्य गणम् उपसंपद्य विर्सम्, ते व तस्व पितरेयुः पवं तस्य कल्पसे अन्य गणम् उपसंपन वितर्सम्, तेच तस्य नो वितरेयुः एवं सस्य नो कल्पते अस्य गणम् उपसंपद्य विहर्तुम् ॥ सू० २१ ॥
__चूर्णी--'गणारच्छेयए य' इति । गणावच्छेदको यदि गणादपक्रम्य विशेषज्ञानादिप्राप्त्यर्थम् अन्य गणमुपसंपथ विहर्तुम् अवस्थातुम् इच्छेत् तदा तस्य गणावच्छेदकस्य गणावच्छेदकत्वं स्वपदवीरूपम् अनिक्षिप्य-आचार्यादिपु असमारोप्य न समर्थ, स्वपदवीमन्यस्मै मदवे. स्यर्थः अन्यं गणम् उपसंपध विहां नो कल्पते ।
तर्हि काय फस्पते । इयाइ-कल्पते तस्य गणावच्छेदकस्य गणावच्छेदकत्वं स्वदपदवीस निक्षिप्य अन्यस्मै दत्त्वा अन्य गणमुपसंपन्ध विह मिति । पृच्छाविषिमिक्षुसूत्रवदेव म्यास्येयः । अयं भावः-आ वार्यादिकमनापृच्छच गणान्तरसंक्रमण सस्य न कल्पते, किन्तु आचार्यादिकमा सधैव गणान्तरगमनं कल्पते । तत्रापि यदि ते गणान्तरगमनाज्ञां वितरेयुः सदा कल्पते, यदि न वितरयुस्तदा नो कम्पते इति सूत्रार्थः ॥ सू० २१ ॥
पर्व गणावच्छेदकस्य गणान्तरसंक्रमणविधिरुक्तः, सम्प्रति आचार्यस्य उपाध्यायस्य च ज्ञानाद्यर्थं गणान्तरगमने विधिमाड्-'आयरियउवज्झाए य' इत्यादि ।
सूत्रम् - आयरियउवज्झाए य गणाओ अवकम्म इच्छेज्जा अण्णं गणं उपसंपग्जित्ता गं विहरित्तए नो से कप्पइ आयरियउवज्झायस्प आयरियउवज्झायत्तं अणिविखवित अण्णं गण उपसंपज्जित्ता णं विहरित्तए, कप्पइ से आयरिषउपजमायस्स आयरियठवजापत्तणिविक वित्ता अण्णं गणं उवसंपज्जिचा णं विहरित्तए, नो से कप्वइ अणापुच्छित्ता अपरियं वा मान्य