________________
तत्राऽशनायथं गृहस्थगृहे प्रविशन्तं तमल्पवयं दृष्ट्वा कश्चित् श्रावकस्तं मुनि वनादिग्रहमार्थमुपनिमन्त्र मति तदा साधुना किं कर्तव्यमिनि तविधि प्रदर्शयलि-निग्गंथं च ' इत्यादि ।
सूत्रम्--निग्गय च णं गाहावइफुलं पिंडवापपडियाए अणुप्पविट केई वत्पेण वा पडिग्गहेण वा कंबलेण वा पायपुंछ मेण वा उपनिमंतेज्मा, कप्पड से सागारकडं गाय भापरियायमूले ठबिना नोच्यपि उगाई अणुग्णविता परिहारं परिहरित्तए ।। मू० ३९||
छाया -निग्रन्थं च खलु गाथापतिफुल पिण्डपातपतिशया अनुपविष्ट कम्वित् वस्त्रेण वा प्रतिग्रहेण वा कम्मलेन वा पादपोछनेन या उपनिमाधयेत् कल्पते सागारकृतं गृहीत्या पायापारमूले स्थापयित्वा द्वितीयमपि अवग्रहम् अनुज्ञाप्य परिहार परिणम् ।। ५. ३॥
चूर्णी-'निगायं च ण' इति । निबन्धं च खलु वैराज्यविरुद्धराज्यविहारादागतमल्प. धनादिकं साधुम्, कोदशम् ! पिण्डपातप्रतिज्ञया. तत्र पिण्ड:-ओदनादिस्तस्य पातः पात्रे पतन ग्रहणं पिण्रपातस्तस्य प्रतिज्ञया-अशनादिग्रहगेच्छया गाथापतिकुल-गृहस्थगृहम् अनुप्रविष्टम्मनु-अन्ययाच कजननिस्साणानन्तरं प्रविष्टम् अनुपविष्ठम्, अनेन गृहस्थगृहे दानार्थमपातद्वारं भवेदिति सूचितम्, गृहस्थगृहे गतं साधुं कश्चित् श्रावकत्वमापदनादिकं दृष्ट्वा वस्त्रेण वनमुदिश्य, प्रतिप्रदेण-पात्रेण पात्रमुद्दिश्य कम्बलेन-ऊर्णामयवस्त्रेण मामययन मुस्यि, पादपोछनेन रजोहर. पोन, अथवा 'पात्रप्रोग्छनेन' इति छाया, तत्र पात्राणां प्रोञ्छनकवचम् तेन, अथवा पात्रशादेन पात्रबन्धः पात्रसरिकादिक, प्रोञ्चनशब्देव रजोइरणं गृह्यते ततः पात्रं च प्रोजन वेति समाहारद्वन्दे पात्रप्रोञ्छनं तेन वा, तविश्य उपनिमन्त्रयेत् वनादिग्रहणार्थ प्रार्थयेत्, बदा 'मे' सस्य उपनियन्त्रितस्य मुनेः कल्पते तद् वनादिकं ग्रहीतम् , केन विधिना कल्पते ! हस्याह-लद् बनादिकं सागारकृतम्- सागारसम्बन्धिकम्, मगारेण सहितः सागार:-गृहस्थः तत्सम्बन्धिकम्, इदं वस्त्रादिकं गृहस्थसममेव, वित्सकमेव न ममेति कपनपूर्वकम् । अथवा साकारकृतमिति माकारेण्य सहितम्, यथा-संप्रठि तदै वादिकं गृह्णामि तत् प्रातिहारिकरूपेण गृह्णामि, यद्याचार्या महीन्यन्ति तदा तेभ्यो दास्यामि, अन्यथा प्रश्यावर्तयिष्यामि, एवरूपाकारपूर्वकम्, अथवा आचार्यसत्कमिदं वखं, न मम, ते यस्मै स्पैचित् मयं वा दास्यन्ति, ते वा स्वयमस्योपभोग करिष्यन्ति यत्तत्सम्बन्धिकमेवेदं वनादिक भविष्यति नान्यस्य, यदि ते नादरिष्यन्ति तदैतवस्त्रादिक मागारकृतमेवेति तुभ्यमेवानीय परावर्तयिष्यामि, इत्येवं सविकल्पककथनपूर्वकं 'गाय' गृहीत्वा आचार्यपादमूले-आचार्यचरणसमीपे स्थापयित्वा, यदि ते तस्मै एवं ददाति तदा द्वितीयमपि बारम्-अवमहम्, प्रथमत एकोऽवग्रहः गृहस्थासम्बन्धी यो गृहस्थात् गृहीतः, द्वितीय आचार्यमम्बन्धी, झयेवं द्वितीयं बारम् अवग्रहम् स्वादिमणानाम् अनुजाप्य-गहीवा परिहार,