________________
निमायापरी उ० १५० -५
पत्रादिग्रहणविधिः १ परिहियते यत्तत् परिहारम्-उपभोगयोग्य वस्त्रादिकं परिडतुं धत्तुमुपभोक्तुं या कल्पते इति पूर्वेण सम्बन्धः ॥ सू० ३९||
पूर्वसूत्रे भिक्षार्थगतस्य साधोहस्थोपनिमन्त्रितवस्त्रादिग्रहणविधिः प्रतिपादितः, साम्प्रतं विचारविहारभूमिगतस्य वस्त्रादिग्रहणविधिमाह-निर्गथं व गं' इत्यादि,
मूत्रम्--निग्गथं च ण बहिया बियारभूमि वा विहारभूमि वा निस्वन समार्ण केइ वत्षेण वा पलिंगगडेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पड़ में सागारकर्ड गद्दाय आयरियपापमूले ठवित्ता दोच्चंपि उम्गाई अणुण्णवित्ता परिहारं परिहरितए ॥ पू० ४०॥
छाया –निप्रेन्थं च नलु घहिविचारभूमि वा, विहारभूमि वा निष्क्रान्त सन्तं कोऽपि वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन धा, पावप्रोछनेम का उनिमन्त्रयेत्, कल्पते तस्य सागारकृतं गृहीत्वा प्राचार्यपादभूले स्थापयित्वा द्वितीयमपि भषमई अनुशाप्य परिदलम् ॥४.i
चूर्णी- 'निगंथं च णं' इति । निर्मन्थं च खल, 'पहिया' बहिः उपाश्यादबहिःप्रदेशे विचारभूमि-विवारः-संज्ञा तस्य भूमिः विचारभूमिस्तां विचारभूगि स्थण्डिलभूमिमित्यर्थः. वाअथवा विहारभूमि -विहारभूमिरिति स्वाध्यायभूमिः मुनिर्यत्र शास्त्रस्वाध्यायामुपाश्रयादहिर्गत्वा एकान्तभूमौ आत्मद्वितीयः आत्मतृतीयः सन् तत्र स्थित्वा सूत्रमर्थ तदुभयं र चिन्तयति सा विहारभूमिः समयभाषया कथ्यते, तसस्ता विचारमम्मि विहारम्मि वा तत्र गमनार्थमित्यर्थः निष्क्रान्तं गतं सन्तं कोऽपि गृहस्थः पत्रादिग्रहणार्थमुपनिमन्त्रयेत् यथा-'आमच्छतु मावन् ! मम गृहे भवत्कल्यं बलादि गृह्णातु' इत्येवं प्रार्धयेत् तदा, इत्यादि या पूर्व भिक्षाचर्यागतस्य यो वनादिषहणविधिरुक्तः स एवात्र बो ध्यः ।। सू० ४०||
पूर्व निर्मश्वविषयकं भिक्षाचर्यार्थ गतस्य, तथा विचारभूमि विहारभूमि गतस्य च क्लादिग्रहणविधिपतिपादकं सूत्रद्वयं प्रतिपादितम्, साम्प्रतं एष एव विधिनिग्रन्थीमुदिश्य सूत्रद्रयेन प्रतिपाद्यते - 'निगथि च णे' इत्यादि ।
सूत्रम् --निग्गंधिं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविट केइ वस्षेण या पडिगाहेण वा कंबलेण वा पायपुंछणेण वा उवनिमतेज्जा कप्पइ से सागारकर्ड महाय पवत्तिणीपायमूले ठवित्ता दोच्चपि उग्गइं अणुण्णवित्ता परिहारं परिहरिसर । निम्नथिं च णं चियारभूमि वा विहारभूमि वा निकसंत समाण के वषेण वा पडिग्गहेण वा कंत्रलेण वा पायपुंछणेण वा उवनिमंतेजा, कप्पड़ से सागारकडं महाय पवत्तिपीपायमूले ठविता दोच्चपि उग्गई अणुण्ण वित्ता परिहारं परिहरिलए ॥ . ४२॥