________________
२
MahamannaAAAAAAmammnamaAAAAAAAAAAAAAAAAA AAAAAAAman rammmmmann
पत्करुपले. छाया-निर्घन्धी व खलु गाथापतिकुल पिण्डपात प्रसिझया अनुपषिष्टों कोऽपि घस्त्रेण वा कम्बलेन षा पादपोछनेन चा उपनिमन्त्रयेत्, कल्पते तस्याः सागारकत (साकारकृतं वा) गृहीत्वा प्रवर्तिनीपावमूले स्थापिस्था द्वितीयमपि अवग्रहम् अनुवाप्य परिहारं परिहम् ।। सू. ४|| निर्मन्धी च खलु विधारभूमि वा विहारभूमि वा मिष्का
ती सती कोऽपि वस्त्रेण वा प्रसिग्रहेण वा कम्बलेन चा पादपोछनेन वा पनिमन्त्रयेत् करपते तस्या सागारकृतं (साकारकृतं वा) गृहीत्या प्रतिनीपादमूले स्थापयित्वा द्वितीयमपि अवग्रहम् अनुशाप्य परिहार परिहतुम् ॥ सू० ४२॥
चूर्णी-'निग्गथि च णं गाहाइकुलं' इत्यादि, तथा 'निग्गंथि च णं वियारभूमि वा इत्यादि च सूत्रस्यमा ग्रिन्थसूत्रावदेव व्याख्येयम्, नवरं विशेषत्वयम्-यत् निर्मन्धमूत्रद्वये 'आयरियायमूले ठवित्ता, आचार्यपादमूले स्थापयित्वा' इत्युक्तम , अत्र निर्मन्थीसूत्रद्वये च पयत्तणीपायमूले ठवित्ता' 'प्रवर्तिनीपादमूले स्थापयित्वा' इति व्याक्ष्येयम् तत्र | प्रवर्तिनीतिप्रवर्तयति - प्रयति स्वनिश्रागतसाध्वीः श्रुतचारित्रधर्मे या सा प्रवत्तिनी-दीक्षादात्री, पर्यायज्येष्ठा वा निर्ग्रन्थीति । शेष सर्व निर्ग-थसूत्रवदेव न्याख्येयमिति ।। सू० ४२॥
भत्राह भाष्यकार- 'सच्छंदं' इत्यादि । भाष्यम् सच्छंदं नो गिण्डे, नो परिभुजे य वत्थपत्ताई जं आयरियपदन, तं गिण्हे तं च परिभुजे ॥सू.२९॥ एवं निग्गयीणं, पवत्तिणीदत्तवत्थपत्ताई ।। कापड किंतु सयं तं, नो गिण्हे नेव परिसुंजे ॥३०॥ छाया— स्वच्छन्दै नो गृतीयात्, नो परिभुजीत च वस्त्रयात्रादि । यद् आचायप्रवत्त, तत् गृतीयात् तच्च परिभुजीत ॥२९॥ पर्व निर्ग्रन्थीनां प्रबत्तिनवित्तवस्त्रादि । कल्पते फिन्तु स्वयं तद् मो गृहीयात् नैव परिभुजीत । ३०।।
अवचूरी- 'सच्छंद' इति । निम्रन्थः वस्त्रपात्रादि गृहस्थगृहाद् गृहस्थहस्ताच्च स्वच्छंद स्वच्छन्दतया यथाचि नो गृह्णीयात् , एवं गृहीतं च तद् नो नैव परिभुत्रीत । किं कुर्यात् ! तत्राह-गृहीतं तद वनादिकं साकारकृतमिति कृत्वा 'नेदं बम्नं मम, किन्तु आचार्यसत्कं प्रातिहारिकं वा अस्ति' इति कथनपूर्वकमादाय आचार्यसमीपे स्थापयेत्, तत्र यद वस्त्रादिकमाचार्यप्रदत्तं भवेत्-आचार्याः, उपाध्यायाः, पर्यायज्येष्ठा वा स्वेच्छया यद् वनादिकं दद्युस्तद गृह्णीयात्, विनयवन्दनपूर्वकं द्वितीयमवग्रह मनुज्ञाप्य स्वाकुर्यात् सम्मति तदेव वस्त्रादिकं परिभुञ्जीत. स्वकार्ये व्यापारयेदिति निग्रन्थकल्पः ॥ २९ ।।
__ 'एवं' इति । एवम् अनेनैव प्रकारेण निम्रन्थीनां साध्वीनां प्रबत्तिनीप्रदत्तवस्त्रपात्रादि ग्रहीतुं परिभोक्तुं च कल्पते, किन्तु तद् वस्त्रपाबादिकं स्वयं स्वेच्छ्या गृहस्थाद् नो गृङ्खीयात् न स्वीकुर्यात्