________________
११
सं:
विषयः
१५ निर्ग्रन्थीनां व्यतिकृष्टकाले निर्मन्थनिश्रया स्वाध्यायाऽनुज्ञा । १६ निर्मन्थनिर्म-मीनामस्वाध्यायकाले स्वाध्यायनिषेधः । १७ निर्मन्थनिर्मन्थीनां स्वाध्यायकाले स्वाध्यायकरणानुज्ञा । १८ निर्ब्रन्यनिथीनां स्वात्मनोऽस्वाप्यायिके स्वाध्यायनिषेधः, अन्योन्यस्य वाचनादानस्य नुज्ञा च । १९. व्यवयित्रिवर्षपर्वाधिक श्रमणनिर्ग्रन्थ उपाध्यायो शनश्वेन कल्पते इति कथनम् ।
२० एवं षष्टिवर्षपयायिक निर्मन्याः पञ्चवर्षपर्यायिक श्रमणनिर्ग्रन्थ आचार्यो देशनाश्वेन कल्पते, इति कथनम् ।
२१ ग्रामानुग्रामं विहरतो भिक्षोर्मृतशरीरपरिष्ठापनविधिः ।
२४ पितृगृहवासि विषवदुहितुरपि - उपाश्रया जमदानेऽधिकारः । २५ मार्गेऽपि वृक्षाचथः पूर्वस्थित गृहस्येषु शय्यातरस्थापनविधिः । २६ संस्तुता (समर्था) दि विशेषणविशिष्टराज्यपरिवर्तेपु- अधमहस्य पूर्वानुज्ञापनैव ।
२७ एवम्-असंस्कृतादिविशेषणविशिष्ठ राज्यपरिवर्त्तेषु भिक्षुभावार्थ द्वितीयचारमय महस्यानुज्ञापना ।
॥ इति व्यवहारे सप्तमोदेशकः समाप्तः ॥७॥
१७७
२२ अवक्रय (माटक) गृहीतोपाश्रयविषये शय्यातरस्थापनविषिः । १७८- १७९ २३ एवं विकतोपाश्रयविषये शय्यातरस्थापनविधिः ।
१८०
१८१
१८२
॥ अथाष्टमोदेशकः ॥
१ ऋतुबद्धकालप्राप्तव सर्तेरेकप्रदेशे स्थविराज्ञया शय्यासंस्तारकप्रणविधिः ।
२ हेमन्तग्रीष्मकालनिमितमन्यप्रामनयनार्थं शय्वसंस्तारकगवेषणविधिः ।
३ - ४ एवं वर्षावास निमित्तं वृद्धावासनिमित्तं चान्यप्रामनयनार्थं शय्यासंस्तारकगवेषणे सूत्रयम् ।
५ स्थविरभूमिप्राप्तस्थविराणां दण्डकाद्युपकरणजातमन्यगृहस्थ
पृष्ठसं
१७५
१७५
१७५
१७५
१७६
૮૨
१८३-१८४
१८७-१८८
१८५
१८६