________________
इबर्स,
विषयः
२४ अन्यगणागतक्षताचारादिविशिष्ट निर्मन्ध्याः पापस्थानस्था
लोचनादिपूर्वकमुपस्थापना देरनुज्ञा ।
॥ इति व्यवहारसूत्रे षष्ठोदेशकः समाप्तः ||६||
पृशसं.
१६१ - १६२
॥ अथ सप्तमोदेशकः ॥
१ साम्भोगिक निर्मन्थनिर्ग्रन्थीनां मध्ये निर्ग्रन्थीन निर्मन्धानमा पृष्ठ्या न्यगणागतक्षताचारादिविशिष्टनिर्ग्रन्ध्याः पापस्थानस्थालोचनादिकमन्तरेण शातादिप्रच्छनाप्रभृते निषेधः ।
२ एवं निर्मन्धीनां निर्ग्रन्थ पृच्छापूर्वक पूर्वोक्तनिर्मन्ध्याः पापस्थानस्यालोचनादिपूर्वकं शतादिप्रच्छनाप्रभृतेरनुज्ञा ।
३ साम्योगिक निर्मन्धनिर्मन्थीनां मध्ये निर्मन्थाना निधीः पृष्ट्रा अपृष्ट्रा वा अन्यगणागतपूर्वोकनिर्मन्य्याः पापत्यानस्थालोचनादिपूर्वकं शातादिप्रच्छनाप्रभृतेरनुज्ञा ।
४ साम्भोगिकनिग्रन्थनिर्मन्थीनां मध्ये साम्भोमिकनिर्यमस्य परोक्ष विसाम्भोगिककरणं निर्धन्यस्य न कल्पते, प्रत्यक्ष बिसाम्मोनिक करणाकरणे च विधिनिषेधौ ।
५ साम्भोगिक निर्मन्थनिर्मन्थीनां मध्ये साम्भोगिक निर्ग्रन्ध्याः प्रत्यक्षं विसाम्भोगककरणं निर्मन्ध्या न कल्पते, परोक्षं बिलाम्भोगिककरणाकरणे विधिनिषेषौ ।
११ निर्मन्थानां व्यतिकृष्ट दिगुद्देशनेऽनुज्ञा । १२ निर्मन्थानां व्यतिकृष्टाधिकरणव्यवशर मे निषेधः । १३ निर्मन्थीनां व्यतिष्टाधिकरणच्यवश मनुहा । १४ निर्मन्थानां व्यतिकृष्टकाले स्वाध्यायनिषेधः ।
१६१-१६४
१६५
१६०
१६९
६ निर्मन्धानामात्मनोऽर्थाय निर्मन्थ्याः प्रज्ञाजनादिनिषेधः ।
१७०
७ निर्मन्थानामन्यासां निर्मन्थीनामर्थाय निर्मन्थवाः प्रवाजनादेरनुज्ञा । १७१ ८ एवं निर्भीनामात्मनोऽर्थाय निर्धन्यस्य प्रयाजनादिनिषेधः | १७१-१७२ ९ निर्मन्थीनां निर्मन्थानामर्थाय निर्मन्थस्य प्रयाजनावेरनुज्ञा ।
१० निर्मन्थीनां व्यक्तिकृष्ट दिगुद्देशने निषेधः |
१७२
१७२
१७३
१७३
१७३
१७४