________________
सूत्रसं
સ
विषयः
गृहे स्थापयित्वा भक्तपानार्थे गृहस्थगृहे प्रवेशाधनुज्ञा, प्रत्यावृत्तानामवप्रहानुज्ञापनापूर्वकं पुनस्तद्प्रहृणम् । व निर्मन्थनिर्मन्थनां द्वितीयवारं सागारिकाज्ञामन्तरेण सागारिकसत्कप्रातिहा रिकशय्या संस्तारकस्यान्यत्र नयने निषेधः । ७ एवं सागारिकाज्ञापूर्वकं तस्यान्यत्र नयनेऽनुज्ञा ।
८ निर्मन्थनिर्मन्थीनां प्रत्यर्पितशय्यासंस्तारकस्य सागारिकाज्ञामन्तरेण पुनरुपभोगनिषेधः, आज्ञापूर्वकं तदुपभोगानुज्ञा च । ९ निर्मन्थनिर्ब्रन्थीनां पीठफलकादिग्रहणानन्तरमाज्ञामहणे निषेधः । १० एवमाज्ञाग्रहणानन्तरं पीठफलका दिग्रहणेऽनुज्ञा । ११ निर्मन्थनिर्मन्थीनां प्रातिहारिकशम्यासंस्तारकस्य दुर्लभत्वे तम्पूर्व गृहीत्वा पश्चादवमहानुज्ञापनाया अनुज्ञा । तत्स्वामिनः प्रतिकूलत्वे चाचार्यस्यानुलोमवाक्यैः सान्त्वनानुज्ञा ।
१२ मिक्षार्थं गाथापतिकुलप्रविष्टनिर्मन्थस्य परिभ्रष्टोपकरणजातस्य लाये साधर्मिकेण किं कर्तव्यमिति तद्विधिः । १३ एवं बहिर्विचारभूमिविहार भूमिगतस्य परिभ्रष्टोपकरणविषये विचिप्रदर्शकसूत्रम् ।
१४ एवं प्रामानुप्रामं विहरतो निर्मन्थस्य परिभ्रष्टोपकरणविषये सूत्रम् ।
१५ निर्मन्थनिर्मन्थीनामतिरेकप्रतिग्रहस्यान्यान्यनिमित्त दूरावपरिवहनकल्पः, सदर्पणविधि ।
१६ कुक्कुटाण्डप्रमाणकवलानधिकृत्य निर्मन्थस्याल्पाहारादिकथनम् ।
॥ इति व्यवहारे अष्टमोदेशकः समाप्तः ॥ ८ ॥
पृचसं.
॥ नवोदेशकः ॥
१- ४ शय्यातरस्य प्राघूर्णकादिनिमित्त संपादिताहारस्य ग्रहणाग्रहणप्रकारबिषये चत्वारि सूत्राणि ।
१८८
१८९
१९०
१९०
१९१
१९१
१९२
१९३
१९४
१९५
१९६
१९७-१९९
२००-२०२