________________
वृहत्कल्पसुभे
व्यापाराद्यारम्भसमारम्भवचनं वा ५ । विउसवियं वा पुणो उदीरित्तए व्युपशमितम्-उपशमितक्लेशा दिकं पुनरुदौरयितुं यद् वचनं तद् , यथा-स एवं लं यः पूर्व मामपमानितवान् , इत्यादि कथनम् ६ । एतानि पहलोकादिवचनानि न यक्तव्यानीति ।। सू० १ ॥
प्रथमसूत्रे शोधिः कथिता, द्वितीयसूत्रे तु शोधेः प्रायश्चित्तविधिमाह-कप्पस्स इत्यादि ।
सूत्रम् - कापस्स छ पत्यारा पन्नता, तं जहा-पाणाइबायस्स चायं वयमाणे, मुसावायरस वार्य वयमाणे , अदिन्नादाणस्स वाय वयमाणे, अविरइयात्राय वयमाणे, अपुरिसवायं ययमाणे, दासयायं वयमाणे, इच्चे ते छ कप्पस्स पत्यारे पत्यारेत्ता सम्म अपहिपूरेमाणे तहाणपत्ते सिया ।। सू० २ ॥
छाया कल्पस्य पद प्रस्ताराः प्राप्ताः तद्यथा-प्राणातिपातस्य पाद धदन , मृषावाइस्थ वादं वदन् , अदत्तादानस्य वाद घदन, अविरतिकावाद वदन, अपुरुषवादं वदन्, दासवाद वदन् , इत्येतान् पट् कल्पस्य प्रस्तारान् प्रस्तीयं अपतिपूरयन् तत्स्थानप्राप्तः . स्यात् ।। सू०२॥
चूर्णी -..'कप्पस्स' इति । कल्पस्य, तत्र कल्पो नाम साधूनामाचारः, तस्य तासम्बन्धिनां विशुद्धिकारणत्वात छ पत्यारा पन्नत्ता पट्-पदसंख्यकाः प्रस्ताराः प्रायश्चित्तप्रकाराधिकारिणः प्रज्ञता कथिताः, तानेव षड़ मेदान् दर्शयितुमाइ-तंज-त्यादि, संजहा. तद्यथा पाणाइवायस्स वायं वयमाणे प्राणातिपातस्य जीवविराधनलाक्षणस्य वादमाक्षेपवचनं वदन् घड्जीवनिकायविरायनवाचं वदन् साथुः प्रायश्चित्तस्य प्रस्तारोऽधिकारी कथ्यते इति प्रथमः १ । मुसाबायस्स चायं वयमाणे मृषावादस्य वादं चदन दिनोयो भेदः २। अदिन्नादाणस्स वर्ष चयमाणे भदत्तादानस्य वादं वदन् तृतीयः ३ । अविरझ्यावयं चयमाणे मविरतिकावादं वदन् , तत्र न विद्यते विरतिर्यस्याः सा अविरतिका--कुलटा स्त्री, तस्या वादं वाचं वा वदन् मैथुनाऽऽक्षेपं कुर्वन्नित्यर्थः, इति चतुर्थः ४ । अपुरिसवायं वयमाणे अपुरुषयादं वदन् , तत्र न पुरुषः अपुरुषः नपुंसकस्तस्य यादम् 'मयं नपुंसकः' इति वाचं वदन् पञ्चमः ५ । दासवायं वयमाणे दासवादं बदन्, यो न दासस्तम् 'अयं दासः' इति वदन् षष्ठो भेदः ६ । इच्च ते छ कप्पस्स इत्येतान् पद कल्पस्य इति एवं प्रकारान् गनान् पूर्वोक्तान पदसंख्यकान् प्राणानिपाताद्याक्षेपलक्षणान् कल्पस्य साध्वाचारस्य पत्यारे पत्थारेत्ता प्रस्तारान् प्रायश्चित्तस्य प्रकारान् प्रस्तीर्य सम्म अपडिपूरेमाणे सम्यग् अप्रतिपूरयन्-अप्रमाणयन् अभ्याख्यानकारकः साधुः सम्यक् अप्रतिपूरयन् आक्षेपार्थस्यासद्भूततया अभ्याख्यानस्य समर्थन कर्तुमशक्तः सन् तद्वाणपत्ने सिया तत्स्थानप्राप्तः प्रायश्चित्तस्थानप्रासः प्रायश्चित्तभागी स्यात् ।
अत्र दर्दुर-शुनक-सर्प-मूषक-दृष्टान्ताः सन्ति । तत्र दर्दुरदृष्टान्तो यथा-कस्यचित् रत्नाधिकस्य साधोर्भिक्षाटनसमये मृतमण्डुक कलेवरोपरि अकस्मात्पादः पतितः, सहागतेनाइन्येन