________________
अथ षष्ठोद्देशकः व्याख्यातः पञ्चमोई शकः, साम्प्रतं षष्ठो देशको व्याख्यायते. तत्र पूर्वगतपञ्चमोदे शकस्यान्तिमसूत्रेण सहास्य षष्टोदेशकप्रथमसूत्रस्य का सम्बन्धः । इत्यत्राह भाष्यकारः-'मत्तगहण' इत्यादि । भाष्यम्- मत्तगहणं पुर्य, कहियं तस्स य अलाभसमयम्मि ।
तस्थावयणं भासइ, सस्स णिसेहोऽत्य संबंधो ॥१॥ छाया-भक्तप्रवण पूर्व कथितं, तस्य घालामसमये ।
तत्राऽवचनं भाषले, तस्य निषेधोऽत्र सम्बन्धः॥ अयचूरी- भत्तगहणं' इति । पूर्व पञ्चमोद्देशकस्यान्तिमसूत्रे भक्त ग्रहण कधितम् , तस्य भक्तस्य च मलाभसमये साधुस्तत्र कदाचिद् अवचनं भाषते इति तस्याश्चनस्यात्र पाठो देशकस्य प्रथमसूत्र निषेधः प्रतिपादितः, एष एवात्र अस्मिन् पष्ठोद्देशक सम्बन्धः ॥१५॥ इत्यनेन सम्बन्धेनायातस्यास्य षष्ठोदेशकस्येदमादिम सूत्रम् - नो कपड़ इत्यादि ।।
सूत्रम्-नो कप्पई णिग्गंथाण वा णिगंधीण वा इमाई छ अवयणाई दिनए, तं जहा-अलियबयणे, हीलिपक्यणे, खिंसियवयणे, फरुसवयणे, गारस्थियवयणे, विउस. वियं वा पुणो उदीरिचए ॥ मू०१॥
छाया-नो कल्पते निर्मन्धानां वा निर्ग्रन्थीनां वा इमानि षट् अवधनानि पविमु, तथथा- लोकवचम् , हॉलितवचनम्, खासतवचनम्, परुषवयनम् , गार्हस्थ्यषचनम् , व्युपशमितं वा पुनरुदीरितुम् ॥ सू०१ ॥
चूर्णी-'नो कप्पइ' इति । नो कल्पते-न युज्यते णिगंयाण त्रा निम्रन्थानां वा णिगंथीण वा निर्घन्धीनां श्रमणीनां वा इमाई इमानि-बक्यमाणानि छ षट्-पदसंख्यकानि
अवयणाई अवचनानि, तत्र वक्तुं योग्यं वचनम् सदचनमित्यर्थः न वचनमित्यवचनं वदितुमयोग्यमसवचनादिकम् । कानि तान्यवचनानि ! तानि दर्शयितुमाह-'तंजहा' तद्यथा-अलियवयणे मलीकवचनं असत्यभाषण तथाहि- असत्यवचनोच्चारणं साधुभिः साचोभिर्वा न कर्तव्यमिति प्रथमम् १ । हीलियवयणे हीलितव वनम् , यस्मिन् वचने उच्चारिते साधूनां गृहस्थानां वा अवहेलनं भवति, तथाहि साधुविषये होलितवचनं यथा-साधुः सन्नपि त्वं न सम्यक्तया चारित्रं पालयसि, यद्वा कस्त्वं गणिनामाऽसि-गणी मवन्नपि न एवं किमपि जानासि, केन वं गणिपदे स्थापितः । इत्यादिकथनम् , तथा गृहस्थविषये हालितवचनं जन्मजात्यायुद्घाटनपूर्वकमपमाननं, यथा-वं जन्मकुलजात्यादिहीनोऽसि इत्यादि कथनम् २। खिसियवयणे खिसिलवचनम्-जन्मकर्माथद्घाटनपूर्वकं सरोषवचनम् , अथवा रे मूर्ख ! रे दास : इत्यादि श्रुतिकटुवचनम् ३ | फरसवयणे परुषवचनम्-कर्कशवचनम् रूक्षवचनमित्यर्थः, रे नीच रे अधम 1 इत्यादि । गारस्थियवयणे गार्हस्थ्यवचनम्-ग्रहस्थस्य भावो गाईख्यं तत्सम्बन्धि तवचनप्तश वचनं गार्हस्थ्यवचनम् , हे तात ! हे पुत्र ! हे मातुल ! हे भागिनेय ! इत्यादि भाषणम् ,