________________
भाष्यम् उ० ६ ० १९-२१ .....बहुश्रुतस्यैकप्राकारादियुक्तयसतिवासानुक्षा १५७ यत्राऽनेको निष्क्रमणस्य प्रवेशस्य च मागों मवति तस्यामनेकनिष्क्रमणप्रवेशमार्गाया वसतो 'नो कप्पइ' नो कल्पते कमुस्सुयस यता सूमोऽधीतासस्य 'बभागमस्स' बह्वागमस्य -अर्थतो ज्ञाताऽनेकागमस्य, य आवश्यकदशकालिकोत्तराध्ययनज्ञानवान् स बबागम आख्यायते, यः पुनर्द्वित्रिसूत्रज्ञानवान् सोऽल्पश्रुतः, यस्तु मूत्राणि अने. कानि जानाति, अर्थ तु द्विवाणामेव सोऽपाऽऽगमस्तस्य 'भिक्खुयस्स' भिक्षुकस्य साधोरे. काकिनः ‘वत्थए' वस्तुं--निवासं कर्तुं न कल्पते 'किमंग पुण अप्पागमस्स अप्पमुयस्स' किमङ्ग पुनः -किमुत अल्पश्रुतस्याऊपागमस्य एकाकिनः सामान्यभिक्षुकस्य पृथग निवासः फल्पते तस्य मुचरामेव न कल्पते- इति तात्पर्यम् । यदा-बहुश्रुतस्य बढागमस्यै काकिनो निवासो न कल्पते तदा--मन्पश्रुतस्यापागमस्यैकाकिनस्तु कथमपि न कल्पते इति भावः ।। मू० १९ ॥ . पूर्वमेकाकिना बसतेरन्तर्बहिर्वा न वस्तव्यमित्यधिकृत्य कथितम्, सम्प्रति-बहुश्रुतस्योभयकालं भिक्षुमावप्राप्तस्यैकाकिनोऽपि एकवगडादियुक्तायां वसतो वासः कल्पते, इत्यधिकृत्य सूत्रमाह-- 'से गामसि या' इत्यादि ।
सूत्रम्- से गामंसि वा नगरंसि वा जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनिकायमणपवेसाए कप्पइ बहुस्मुयस्स वभागमस्स एगाणियस्स भिक्खुस्स वस्थए, दुइओ कालं भिक्खुभावं पडिजागरमाणस्स ॥ मू० २० ॥
छाया-अथ प्रामे वा नगरे घा यावद् राजधान्यां वा एकवगडायाम् एकद्वारायाम् एकनिष्क्रमणप्रवेशायाम् कल्पते बहुभुतस्य यहागमस्य एकाकिनो भिक्षोर्षस्तुम् , उभ. यकालं मिश्चमाचं प्रतिजाप्रतः ॥ ९० २० ॥
भाष्यम् –'से गामंसि वा नगरंसि वा जाव रायहाणिसि वा' अथ ग्रामे वा नगरे वा यावद राजधान्यां वा 'एगवगडाए' एकवगडायां वा-एकनाकारविशिष्टायां वसतो, 'एकदुवाराएं एकद्वारायां एकमेव द्वारं यत्र तस्याम् , 'पगनिश्वमणपवेसाए' पक निष्क्रमणप्रवेशायाम् यत्र एक एव निष्कमणमार्गः प्रवेशमार्गश्च तथाविधायां वसतो, 'कप्पई' कल्पते 'बहुस्सुयस्स पहुश्रुतस्य --सूत्रापेक्षयाऽनेकशाजकुशलस्य 'बभागमस्स' बट्मागमस्य- अपक्षयाऽनेकागमज्ञानवतः, 'एगाणियस्स' एकाकिनः सहायकरहितस्येत्यर्थः, 'भिक्खुस्स' भिक्षोः-श्रम. णस्य वत्थर' वस्तुं-वास कर्तुम् । कथमेकाकिनः कल्पते तत्राह-'दुइओ' इत्यादि, "दहभो कालं' उभयकालम् उपलक्षणादहोरात्रम् , 'भिक्खुभावं' भिक्षुभावम्-भावभिक्षुतां निरतिचारचारित्रमित्यर्थः 'पडिजागरमाणस्स' प्रतिजाग्रतः-दत्तावधानेन परिपालयतः, चारित्राराधनार्थ या सामाचारी तो कुतः, चारित्रे दोषलेशो नापतेति, तत्र अहर्निश यतनां कुर्वतः पवम्भूनस्य एकवगडादिविशेषणविशिष्टायां वसतो वस्तुमेकाकिनोऽपि कारणे कल्पते नान्यस्येति मावः ।