________________
ध्यवहार __ अष्टगुणवान् भिरेका कविहारप्रतिमाप्रतिपन्नो भवितुमर्हति उक्तञ्च-स्थानाङ्गे दशमे. स्थाने--'अद्वदि ठाणेहि अणगारे अरिहइ एगल्लविहारपहिमं उवसंपस्जिताणं विहरित्तए तंजहा-सहढी पुरिसजाए १, सच्चे पुरिसजाए २, मेहाची पुरिसजाए ३, बहुस्सुए पुरिसजाए ४, सत्तिमं ५, अप्पाहिगरणे ६, घिइयं ७, बीरियसंपन्ने ८, छाया-श्रद्दी पुरुषजातम् (पुरुष प्रकारः) १, सत्यः पुरुषजातम् २, मेधावी पुरुषजातम् ३, बहुश्रुतः पुरुषजातम् ४, शक्तिमान् ५, अल्पाधिकरणः ६, धृतिमान् ७, वीर्यसंपन्नः ८ ॥ इति सू० २० ॥
पूर्व बहुश्रुतबहागमस्याऽइर्निशं भिक्षुभावं प्रतिजामत एकाकिवासः प्रतिपादितः, एवं तर्हि एकवगडादियुक्तवसतो सामान्यत्रमणत्यकाक्रियासे को दोषः । इति श्रमणस्यैकाकिवासे दोषान् प्रदर्शयन्नाह-'जत्थ एए वहवे' इत्यादि ।
सूत्रम् -जस्थ एए बहवे इत्थीओ पुरिसा य पण्हाति वस्थ से समणे निग्गंपे अन्नयरंसि अचित्तसि सोयंसि सुकपोग्गले णिग्यायमाणे हत्थकम्मपडिसेवणपत्ते आवज्जइ मासिय परिहारहाण अणुन्धाइयं ॥ सू० २१ ॥
छाया -यत्र एते बहवः खियः पुरुषाश्च प्रश्नुवन्ति तत्र स घमणो निर्ग्रन्थोऽन्यः तरस्मिन् अचित स्रोतसि शुक्रपुद्रलान् निर्घातयन् हस्तकर्मप्रतिसेवनप्राप्तः मापद्यते मासिकं परिहारस्थानमनुद्घातिकम् ।। २० २१ ।।
भाष्यम् -'जत्य एए यहवे' यत्र-यस्याम् एकवगडादिविशेषणविशिष्टायां वसतो एते प्रत्यक्षतः परिदृश्यमानाः बहवोऽनेके 'इत्योभो पुरिसा य' जियः पुरुषाश्च 'पण्हावंति' प्रश्नुदन्ति-प्रस्पन्दन्ते-एकान्तस्थानत्वेन तत्र संमील्य मैथुन सेवितुमारभन्ते 'तत्थ से समणे निगये' तत्र तस्मिन् प्रदेशे यत्र प्रदेशे बहवः श्रीपुरुषाः मैथुनं प्रारभमाणास्तिपन्ति ताशक्षेत्रविशेपे तेषां मैथुनकर्म चक्षुषाऽवलोक्य य एकाकी स्थितः स श्रमणो निग्रन्थः तत उदीर्णवेदः सन् 'कोन मां पश्यत्ति' इति कृत्वा 'अन्नयरंसि अचिचंसि सोयंसि' अन्यतरस्मिन् अचिसे स्रोतसि, तत्रान्यतरस्मिन्-हस्तकर्माधुचिते युगनालिकादिछिदे 'सुक्कपोग्गले णिग्यायमाणे' हस्तकर्ममावनया शुकपुद्गलान् निर्घातयन्–निष्कासयन् 'इत्थकम्मपडि सेवणयत्ते' हस्तकर्मप्रतिसेवनप्रातः-हस्तकर्मभावनया तत्रालकत्वात् हस्तकमेप्रतिसेवनादोषं प्राप्तः सन् 'आवज्जई' आपइते - प्राप्नोति 'मासियं' मासिकम् 'परिहारहाणं अणुग्याइय' परिहारस्थानम् अनुद्घातिकम्, गुरुचातुर्मासिकमनुद्घातिकं परिहारनामकं प्रायश्चित्तं प्राप्नोतीति भावः, तस्मात् श्रमणेन एकाकिना एकान्तस्याने न स्थातव्यमिति सूत्राशयः ।। सू० २१ ॥
पूर्व इस्तफर्मप्रत्ययिक प्रायश्चित्तसूत्रमुक्तम् , सम्प्रति मैथुनप्रत्ययिकप्रायश्चित्साभिधायक सूत्रमाह-'जत्थ एए बहवे' इत्यादि।