________________
भाष्यम् उ० ६ १० २२-२३ निन्यस्य हस्तकर्मादिप्रत्ययिकमायश्चित्तविधिः १५९
सूत्रम् – जत्य एए बहवे इत्थीभो पुरिसा य पण्डावेंति तस्थ से समणे णिग्गये अनयरंसि अचित्तसि मोयंसि मुकपोग्गले णिग्यायमाणे मेहणपडिसेवणपत्चे आवज्जर चाउम्मासियं परिहारहाणं अणुन्धाइयं ।। सू० २२ ।।
छाया -"यौते बहवः स्त्रियः पुरुषाच प्रश्नुवन्ति तत्र स प्रमणो निर्ग्रन्योऽचिते स्रोतसि शुक्रपुललान् निर्घातयन् मैथुमसेवनाप्राप्तः भापद्यते चातुर्मासिकं परिवारस्थान मनुपातिकम् ॥ सू० २२ ॥
भाष्यम् –'जस्थ' यत्रप्रदेशे 'एए' एते-प्रत्यक्षत उपलभ्यमानाः 'इत्थीभो पुरिसाय' नियः पुरुषाच 'पण्हावेति प्रश्नुवन्ति मैथुनाख्यमब्रह्मकर्म समाचरन्ति 'तत्य से समणे णिमा तत्र-तस्मिन् प्रदेशे मैथुनकर्म दृष्ट्या उदीर्णमोहः-संयमा चलितमनाः स श्रमणो निर्मन्धः 'अन्नयरसि' अन्यतरस्मिन् 'अचित्तसि सोयंसि' अचित्ते- मैथुनाधुचिते स्रोतसि युगनालिकालिन्दे 'मुक्कपोगले णिग्यायमाणे' शुक्रपुद्गलान् निर्घातयन् ‘मेहुणपडिसेवणपत्ते' मैथुनप्रतिसेवनप्राप्त: मैथुनकर्मप्रतिसेवनभावनया प्रसक्तो भवति, स च तथा प्रसक्तः 'आवज्ञई मापछते-प्राप्नोति, 'चाउम्मासियं परिहारहाणं अणुग्याइयं' गुरुचातुर्मासिकं परिहारस्थानं परिहारनामकं प्रायश्चित्तस्थानम् अनुदवातिकम् 1 इदं सूत्रद्वयं निर्ग्रन्थीविषयेऽपि अनुसन्धातव्यमिति ॥ मृ० २२ ।।
पूर्वमभिनिवगडादिका वसतिरुक्ता, तत्र वसतो निम्रन्थस्य प्रायश्चित्तविधिः प्रतिपादितः, सम्प्रति-ताशवसतो निर्गन्थ्योऽपि संवसन्ति, तत्र तासां मध्ये काचिन्निर्मन्थी वसतिदोषेण उदीर्णप्रबलवेदा दोषबहुला सामाचारीप्रमादपरा सती गणादपकामेत् , तया सह निम्रन्थ-निम्रन्धीभिः कथं वर्जितव्यमिति तद्विधिसूत्रमाह--'नो कप्पइ' इत्यादि ।
सूत्रम् - नो कप्पइ णिग्गंथाण वा णिमाथीण वा निगयि अभगणाश्रो आगयं सुयायारं सबलायारं भिन्नायारं संकिलिहायारचरितं तस्स हाणस्स अणालोयावेता अपडिक्कमावत्ता अनिंदावेशा अगरिडावेत्ता अविउहावेत्ता अविसोहावेत्ता अकरणाए अणन्मुवावेत्ता अहारिई पायच्छितं तबोकम्मं अपडिबम्जावेत्ता उहावेनए दा संभुजित्तए वा संवसिएत्त वा तीसे इत्तरियं दिसं वा अशुदिसं वा उधिसित्तए वा धारित्तए वा । सू०२३॥
छाया—नो करपते निग्रन्थानां वा निर्ग्रन्थीनां पा निर्ग्रन्थीम् अन्यगणादागतां क्षतामारां शबलाचारी भिम्नाचारां संक्लिाचारचारियों तस्थ स्थानस्य अमालोच्य अप्रतिकाम्य अनिन्दयित्वा अगर्हयित्वा अधिकुटय अविशोध्य मकरणाय अनम्युत्थाप्य