________________
१५६
व्यवहारसूत्र तदेव दर्शयति-'अत्यि' इत्यादि, 'अस्थि य इत्य केइ आयारपकप्पधरे' अस्ति-विधते चाऽत्र कश्चिद भाचारप्रकल्पधरः-आचाराङ्गनिशीयाहिस्त्रार्थयोर्शाता गीतार्थः, 'जे सइयं रयणि संवसइ 4 आचारप्रकल्पवरः तृतमा जना रानि तवापरात्रौ इत्यर्थः अकृतश्रुतसंवा. सानन्तरं रात्रिद्वयं मुक्त्वा तृतीयस्यां रजन्यामागन्य तैरनेकैरकृतश्रुतैः सह संबसेत् तैः सह मिलिया तत्र निवासं कुर्यात् , यदि-एतादृशः कश्चिदाचारप्रकल्पबरो भवेत् यस्तृतीयदिवसे तैः सह मिळेत् तदा-'नस्थि य इत्य केह छेए वा परिहारे वा नास्ति चात्र कश्चित् छेदो वा परिहासे वा, मकृतश्रुतसहवासनितं छेदनामकं परिहारनामकमन्यद्वाऽपि प्रायश्चित्तं न भवति, तेषां गीतार्थनित्राप्राप्तस्वात् । अथ च 'नत्यि य इत्थ केइ आयारपकप्पधरे' नास्ति चात्र कश्चिदाचारप्रकल्पधरः 'जे तइय रपणि संवसई' य माचारप्रकल्पधरस्तुतीयां रजनीरात्रिं संवासानन्तरं तृतीयस्यां रजन्यामित्यर्थः तैः सह संवसति, यदि-तत्र कश्चिदाचारप्रकल्प. धरस्तृतीयस्यां रात्रावपि समागत्य तत्र न वसेत्, यो हि तैः सह तृतीयदिवसेऽपि समिलितो न मवेत् तदा-'सन्वेसि तेर्सि तप्पत्तियं छेए वा परिहारे वा' सर्वेषां तेषां तत्र वसतां निर्ग्रन्थानां तत्प्रत्ययम्-अगीतार्थसहवासनिमित्तक छेदो वा परिहारो वा, यदि तत्र कश्चिद गीतार्थो न भवेत् तदा-तत्र क्सतां सर्वेषामपि भातश्रुतानां छेदनामकं--परिहारनामकमन्यदपि देशकालोचितं प्रायश्चितं भवत्येवेति ।। सू० १८ ।।
पूर्वमकृतश्रुतानामकृप्तश्रुतसंबन्धन एकाकिन गौतार्थसहवासमन्तरेण वस्तुं न कल्पते इति प्रोकम् , एकाकिग्रसङ्गादत्र पृथक् पृथग द्वारा दियुक्तायां वसतो बहुश्रुतयहागमस्य भिक्षुकस्यैकाकिनो वस्तुं न कल्पते इति प्रदर्शयन्नाह-'से गार्मसि वा' इत्यादि ।
सूत्रम्---से गामंसि धा भाव रायहाणिसि या अभिनिगडाए अभिनिदुवाराए अभिनिवखमणपवेसाए नो कप्पह बहुस्सुयस्स घन्भागमस्स भिक्खुयस्स वत्थर, किमंग पुण अप्पागमस्स अप्पसुयस्स ॥ सू. १९॥
छाया-अथ प्रामे का याषद् राजधाग्यां या अभिनिवगडायाम् अभिनिद्वारायाम अभिनिष्क्रमणप्रवेणयाम् नो कल्पते बहुश्रुतस्य बहागमस्य भिक्षुकस्य वस्तुम् किमत पुनरल्पागमस्थाऽपश्रुतस्य ।। सू० १९॥
भाष्यम्- 'से गामसि वा जाब रायमाणिसि वा' अथ प्रामे या यावद् राजघान्यां या 'अभिनिन्वगडाए' अभिनिवगडायाम्-अनेकनाकारपरिक्षितायाम् 'अभिनिवाराए' अमिनिद्वारायाम्— अनेकद्वारवायाम्, 'अभिनिरखमणपवेसाए' अभिनिष्क्रमणप्रवेशायाम्